________________
आवश्यक
॥१९॥
RECORRECHARACTERS
कम्मकरो!, सो पादेसु पडिओअहंति, अस्थि तुभ अमुककाले दसपलयं वट्टयं णहपुर्व ?, आमं अस्थि, तं एएण हरियं,तं पुण हारिभद्री कहिं !, एयस्स पुरोहडे महिसिंदुरुक्खस्स पुरथिमेणं हत्थमित्तं गंतूणं तत्थ खणिउंगेण्हह । ताहे गता, दिळं, आगया कल
यवृत्तिः कलं करेमाणा । अण्णंपि सुणह-अस्थि एत्थं इंदसम्मो नाम गिहवई ?, ताहे भणति-अत्थि, ताहे सो सयमेव उवडिओ,जहा
विभागः१ अहं, आणवेह, अस्थि तुब्भ ओरणओ अमुयकालंमि नहिल्लओ?, स आह-आम अत्थि, सो एएण मारित्ता खइओ,8 अठियाणि य से बदरीए दक्खिणे पासे उकुरुडियाए नियाणि, गया, दिहाणि, उक्किट्ठकलयलं करेंता आगया, ताहे भणंति-एयं वितिअं । अमुमेवार्थ प्रतिपादयन्नाह नियुक्तिकृत्| • तण छेयंगुलि कम्मार वीरघोस महिसिंदु दसपलिअं। विइइंदसम्म ऊरण बयरीए दाहिणुकुरुडे ॥ ४६५ ॥ | व्याख्या-अच्छन्दकः तृणं जग्राह, छेदः अङ्गुलीनां कृतः खल्विन्द्रेण, 'कम्मार वीरघोसत्ति' कर्मकरो वीरघोषः, तत्सं-IA बन्ध्यनेन 'महिसिंदु दसपलियं' दशपलिकं करोटक गृहीत्वा महिसेन्दुवृक्षाधः स्थापितं, एकं तावदिदं, द्वितीयं-इन्द्रशर्मण ऊरणकोऽनेन भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अध दक्षिणोत्कुरुट इतिगाथार्थः ॥४६५॥ तेतियं पुण अवच्चं, कर्मकर?, स पादयोः पतितः अहमिति, अस्ति तव अमुककाले दशपलमानं वर्तुलं नष्टपूर्वम् ?, भोमस्ति, तदनेन हृतं, तत्पुमः क ?, एतस्य गृहपुरतः
॥१९४॥ खजूरीवृक्षस्य पूर्वस्या हस्तमात्रं गत्वा तत्र खात्वा गृहीत । तदा गताः, (एं, आगताः कलकलं कुर्वन्तः। अन्यदपि शृणुत-अस्त्यत्र इन्द्रशमा नाम गृहपतिः, तदा भणति-अस्ति, तदा स स्वयमेवोपस्थितः, यथाऽहं, आज्ञापयत, अस्ति तवोर्णायुः अमुककाले नष्टः, स आह-ओमस्ति, स एतेन मारयित्वा खादितः, अस्थीनि |च तस्य वदर्या दक्षिणे पार्षे उत्कुस्टके निखातानि, गताः, दृष्टानि, उस्कृष्टकलकलं कुर्वन्त आगताः, तदा भणन्ति-एतद्वितीयम् २ तृतीयं पुनरवाच्यं.
ANSAR
For Personal & Private Use Only
www.jainelibrary.org
JainEducationalKHonal