SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ SSCOALA अलाहि भणितेण, ते निबंध करेंति, पच्छा भणति-वच्चह भजा से कहेहिइ, सा पुण तस्स चेव छिड्डाणि मग्गमाणी अच्छति, ताए सुयं-जहा सो विडंबिओत्ति, अंगुलीओ से छिन्नाओ, सा य तेण तदिवसं पिट्टिया, सा चिंतेति-नवरि एउ गामो, ताहे साहेमि, ते आगया पुच्छंति, सा भणइ-मा से नामं गेण्हह, भगिणीए पती ममं नेच्छति, ते उक्किटिं करेमाणा तं भणंति-एस पावो, एवं तस्स उड्डाहो जाओ, एस पावो, जहा न कोइ भिक्खंपि देइ, ताहे अप्पसागारियं आगओ भणइ-भगवं ! तुन्भे अन्नत्थवि पुजिजह, अहं कहिं जामि?, ताहे अचियत्तोग्गहोत्तिकाउं सामी निग्गओ । ततो वच्चमाणस्स अंतरा दो वाचालाओ-दाहिणा उत्तरा य, तासिं दोण्हवि अंतरा दो नईओ-सुवण्णवालुगा रुप्पवालुगा य, ताहे सामी दक्खिण्णवाचालाओ सन्निवेसाओ उत्तरवाचालं वच्चइ, तत्थ सुवण्णवालुयाए नदीए पुलिणे कंटियाए तं वत्थं विलग्गं, सामी गतो, पुणोऽवि अवलोइअं, किं निमित्तं ?, केई भणंति-ममत्तीए, अवरे-किं थंडिल्ले पडिअं अथंडिल्लेत्ति, GIRARAK अलं भणितेन, ते निर्बन्धं कुर्वन्ति, पश्चाद् भणति-व्रजत भायाँ तस्य कथयिष्यति, सा पुनस्तस्य छिद्राण्येव मृगयमाणा तिष्ठति, तया श्रुतम्-यथा स विडम्बित इति, अङ्गुलयस्तस्य छिन्नाः, सा च तेन तदिवसे पिहिता, सा चिन्तयति-परमायातु ग्रामः, तदा साधयामि, त आगताः पृच्छन्ति, सा भणति-मा तस्य नाम ग्रहीष्ट, भगिन्याः पतिर्मा नेच्छति, त उत्कृष्टिं कुर्वन्तस्ता भणन्ति-एष पापः, एवं तस्योडाहो जातः, एष पापः, यथा ( यदा) न कश्चिद् भिक्षामपि ददाति, तदाऽल्पसागारिक आगतो भणति-भगवन्तः! यूयमन्यत्रापि पूज्यिष्यध्वं, अहं क यामि !,तदा अप्रीतिकावग्रह इतिकृत्वा स्वामी निर्गतः । ततो व्रजतः अन्तराहे वाचाले-दक्षिणा उत्तरा च, तयोर्द्वयोरपि अन्तरा द्वे नद्यौ-सुवर्णवालुका रूप्यवालुका च, तदा स्वामी दक्षिणवाचालात् सन्निवेशात् उत्तरवाचालं| व्रजति, तत्र सुवर्णवालुकाया नद्याः पुलिने कण्टिकायां तद्द्वस्त्रं विलग्नं, स्वामी गतः, पुनरप्यवलोकितं, किं निमित्तम् ?, केचिद् भणन्ति-ममत्वेन, अपरे-कि स्थण्डिले पतितमस्थण्डिले इति. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy