SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभाग १ ॥१९५॥ POSTA 'केई-सहसागारेणं, केई-वरं सिस्साणं वत्थपत्तं सुलभं भविस्सइ ?, तं च तेण धिज्जाइएण गहिरं, तुण्णागस्स उवणीअं, सयसहस्समोल्लं जायं, एकेकस्स पण्णासं सहस्साणि जायाणि । अमुमेवार्थमभिधित्सुराह तइअमवचं भजा कहिही नाहं तओ पिउवयंसो । दाहिणवायालसुवण्णवालुगाकंटए वत्थं ॥ ४६६ ।। पदानि-तृतीयमवाच्य भार्या कथयिष्यति । ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रं, क्रियाऽध्याहारतोऽक्षरगमनिका स्वबुद्ध्या कार्येति । ताहे सामी वच्चइ उत्तरवाचालं, तत्थ अंतरा कणगखलं नाम आसमपर्य, तत्थ दो पंथा-उज्जुगो वंको य, जो सो उजुओ सो कणगखलंमज्झेण वच्चइ, वंको परिहरंतो, सामी उजुगेण पहाविओ, तत्थ गोवालेहिं वारिओ, एत्थ दिठिविसो सप्पो, मा एएण वच्चह, सामी जाणति-जहेसो भविओ संबुज्झिहिति, तओ गतो जक्खघरमंडवियाए पडिमं ठिओ। सो पुण को पुवभवे आसी!, खमगो, पारणए गओ वासिगभत्तस्स, तेण मंडुक्कलिया विराहिआ, खुड्डुएण परिचोइओ, ताहे सो भणति-किं इमाओऽवि मए मारिआओ लोयमारिआओ दरिसेइ, ताहे खुड्डएण केचित्-सहसाकारेण, केचित्-परं शिष्याणां वस्त्रपात्रं सुलभं भविष्यति', तच्च तेन धिग्जातीयेन गृहीतं, तुनाकस्य उपनीतं, शतसहस्त्रमूल्यं जातं, एकैकस्य पञ्चाशत् सहस्राणि जातानि । २ तदा खामी व्रजति उत्तरवाचालं, तत्रान्तरा कनकखलनामाश्रमपदं तत्र द्वी पम्थानी-कजुर्वक्रश्च, योऽसी रजः सह कनकखलमध्येन ब्रजति, वक्रः परिहरन् , स्वामी ऋजुना प्रधावितः, तत्र गोपालैवारितः, अन्न दृष्टिविषः सर्पः, मैतेन बाजीः, स्वामी जानाति-यथैष भव्यः P॥१९५॥ ठा संभोत्स्यत इति, ततो गतो यक्षगृहमण्डपिकायां प्रतिमा स्थितः । स पुनः कः पूर्वभवे भासीत् ', क्षपकः, पारणके गतः पर्युषितभक्ताय, वेन मण्डूकी विराद्धा, लक्षुलकेन परिचोदितः, तदा स भणति-किमिमा अपि मया मारिताः कोकमारिता दर्शयति, तदा क्षुल्लकेन. For Personal & Private Use Only dainelibrary.org JainEducationinierriedo
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy