SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ नायं-वियाले आलोहिइत्ति, सो आवस्सए आलोएत्ता उवविठो, खुड्डुओ चिंतेइ-नूणं से विस्सरियं, ताहे सारिश्र, रुहो आहणामित्ति उद्धाइओखुड्डगस्स, तत्थ थंभे आवडिओ मओ विराहियसामण्णो जोइसिएसु उववण्णो, ततो चुओ कणगखले पंचण्हं तावससयाणं कुलवइस्स तावसीए उदरे आयाओ, ताहे दारगो जाओ, तत्थ से कोसिओत्ति नाम कयं, सो य अतीव तेण सभावेण चंडकोधो, तत्थ अन्नेऽवि अत्थि कोसिया, तस्स चंडकोसिओत्ति नाम कयं, सो कुलवती मओ, ततो य सो कुलवई जाओ, सो तत्थ वणसंडे मुच्छिओ, तेसिं तावसाण ताणि फलाणि न देइ, ते अलभता गया दिसोदिसं, जोऽवि तत्थ गोवालादी एति तंपि हंतुं धाडेइ, तस्स अदूरे सेयंबियानाम नयरी, ततो रायपुत्तेहिं आगंतुणं विर|हिए पडिनिवेसेण भग्गो विणासिओ य, तस्स गोवालएहिं कहियं, सो कंटियाणं गओ, ताओ छड्डेत्ता परसुहत्थो गओ रोसेण धमधमतो, कुमारेहिं दिवो एंतओ, तं दतृण पलाया, सोऽवि कुहाडहत्थो पहावेत्ता खड्डे आवडिऊण पडिओ, सो १ज्ञातं-विकाले भालोचयिष्यतीति, स आवश्यके आलोचयित्वा उपविष्टः, क्षुल्लकश्चिन्तयति-नूनमस्य विस्मृतं, ततः स्मारितं, रुष्ट आहन्मीत्युद्धावितः क्षुल्लकाय, तन्त्र स्तम्भे आस्फलितो मृतो विराधितश्रामण्यः ज्योतिष्केषु उत्पन्नः, ततश्युतः कनकखले पञ्चानां तापसशतानां कुलपतेः तापस्या उदरे आयातः, तदा दारको जातः, तन तस्य कौशिक इति नाम कृतं, स चातीव तेन स्वभावेन चण्डक्रोधः, तत्र अन्येऽपि सन्ति कौशिकाः, तस्य चण्डकौशिक इति नाम कृतं, स कुलपतिमतः, ततश्च स कुलपतिर्जातः, स तत्र वनखण्डे मूर्छितः, तेभ्यः तापसेभ्यः तानि फलानि न ददाति, तेऽलभमाना गता दिशि दिशि, योऽपि |तन्त्र गोपालादिक मायाति तमपि हत्वा धाटयति, तस्यादूरे श्वेतम्बीकानामनगरी, ततो राजपुत्रैरागत्य विरहिते प्रतिनिवेशेन भनो विनाशितश्च, तस्मै गोपालकैः कथितं, स कण्टकेभ्यो गतः, तांस्त्यक्त्वा परशुहस्तो गतो रोपेण धमधमायमानः, कुमारैर्दष्टः आगच्छन् तं दृष्ट्वा पलायिताः, सोऽपि कुठारह स्तः | प्रधाव्य गर्ते आपत्य पतितः, स Jain Education International For Personal & Private Use Only XMainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy