________________
आवश्यक
हारिभद्रीयवृत्ति विभागः१
॥१९६॥
कुहाडो अभिमुहो ठिओ, तत्थ से सिरं दो भाए कयं, तत्थ मओ तंमि चेव वणसंडे दिट्ठीविसो सप्पो जाओ, तेण रोसेण लोभेण य तं रक्खइ वणसंडं,तओते तावसा सबे दड्डा, जे अदङगा ते नहा, सो तिसंझं वणसंडं परियंचिऊणं जं सउणगमवि पासइ तं डहइ, ताहे सामी तेण दिह्रो, ततो आसुरुत्तो, ममं न याणसि ?, सूरं णिज्झाइत्ता पच्छा सामि पलोएइ, सो न डज्झइ जहा अण्णे, एवं दो तिण्णि वारा, ताहे गंतूण डसइ, डसित्ता अवक्कमइ-मा मे उवरि पडिहित्ति, तहवि न मरइ, एवं तिण्णि वारे, ताहे पलोएंतो अच्छति अमरिसेणं, तस्स भगवओ रूवं पेच्छंतस्स ताणि विसभरियाणि अच्छीणि विज्झाइयाणि सामिणो कतिसोम्मयाए, ताहे सामिणा भणि-उवसम भो चंडकोसिया!, ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं समुप्पणं, ताहे तिक्खुत्तो आयाहिणपयाहिणं करेत्ता भत्तं पच्चक्खाइ मणसा, तित्थगरो जाणइ, ताहे सो बिले तुंडं छोढुं ठिओ, माऽहं रुठ्ठो संतो लोग मारेहं, सामी तस्स अणुकंपाए अच्छइ, सामि दहण गोवा
कुठारः अभिमुखः स्थितः, तत्र तस्य शिरो द्विभागीकृतं, तन्त्र मृतस्तस्मिन्नेव वनखण्डे दृष्टिविषः सपो जातः, तेन रोपेण कोभेन च तं रक्षति वनखण्डं,IX | ततस्ते तापसाः सर्वे दग्धाः, ये अदग्धास्ते नष्टाः, स त्रिसन्ध्यं वनखण्डं परीत्य यं कञ्चन शकुनमपि पश्यति तं दहति,तदा स्वामी तेन दृष्टः,ततः क्रुद्धः, मां न जानासि!, सूर्य निध्याय पश्चात्स्वामिनं प्रलोकयति, स न दह्यते यथाऽन्ये, एवं द्वौ त्रीन् वारान् , तदा गत्वा दशति, दष्ट्वाऽपक्रामति-मा ममोपरि पप्तत् इति तथापि न म्रियते, एवं त्रीन् वारान् , तदा प्रलोकमानस्तिष्ठति अमर्षेण, तस्य भगवतो रूपं प्रेक्षमाणस्य ते विषभृते अक्षिणी विध्याते स्वामिनः कान्तिसौम्येन, तदा स्वामिना भणितम्-उपशाम्य भोः चण्डकौशिक !, तदा तस्य ईहापोहमार्गणगवेषणां कुर्वतः जातिस्मरणं समुत्पर्य, तदा विकृत्वः आदक्षिणप्रदक्षिणं कृत्वा भक्तं प्रत्याख्याति मनसा, तीर्थकरो जानाति, तदा सबिळे तुण्डं स्थापयित्वा स्थितः, माऽहं रुष्टः सन् कोकं मीमरम् , स्वामी तस्यानुकम्पया तिष्ठति, स्वामिनं दृष्ट्वा.
॥१९६॥
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org