________________
लवच्छवाला अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स पाहाणे खिवंति, न चलतित्ति अल्लीणो कठेहिं घट्टिओ, तहवि न फंदतित्ति तेहिं लोगस्स सिहं, तो लोगो आगंतूण सामि वंदित्ता तंपि य सप्पं महेइ, अण्णाओ य घयविक्किणियाओ तं सप्पं मक्खेंति, फरुसिंति, सो पिवीलियाहिं गहिओ, तं वेयणं अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवण्णो । अमुमेवार्थमुपसंहरन्नाहउत्तरवाचालंतरवणसंडे चंडकोसिओ सप्पो । न डहे चिंता सरणं जोइस कोवा हि जाओऽहं ॥४६७॥
गमनिका-उत्तरवाचालान्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽहमिति, अक्षरगमनिका स्वबुद्ध्या कार्येति ॥ ४६७ ॥ अनुक्तार्थ प्रतिपादयन्नाह
उत्तरवायाला नागसेण खीरेण भोयणं दिव्वा । सेयवियाय पएसी पंचरहे निजरायाणो॥ ४६८॥ गमनिका-उत्तरवाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्ब्यां प्रदेशी पश्चरथैः नैयका राजानः-नैयका गोत्रतः, प्रदेशे निजा इत्यपरे । शेषो भावार्थः कथानकादवसेयः तच्चेदम्-तओ सामी उत्तरवाचालं गओ, तत्थ
गोपालवत्सपाला आगच्छन्ति, वृक्षरावार्यात्मानं तस्य सर्पस्य (उपरि) पाषाणान् क्षिपन्ति, न चलतीति ईपल्लीनः कामुर्घट्टितः, तथाऽपि न स्पन्दत इति तैलोंकाय शिष्टं, ततो लोक आगत्य स्वामिनं वन्दित्वा तमपि च सर्प महति,अन्याश्च घृतविक्रायिकास्तं सर्प म्रक्षयन्ति स्पृशन्ति, स पिपीलिकाभिहीतः, तो वेदनामध्यास अर्धमासेन मृतः सहस्रारे उत्पन्नः । २ ततः स्वाम्युत्तरवाचालं गतः, तत्र
dain Education International
For Personal & Private Use Only
www.janelibrary.org