________________
आवश्यक
हारिभद्रीयवृत्तिः विभाग १
॥१९७||
पक्खक्खमणपारणते अतिगओ, तत्थ नागसेणेण गिहवइणा खीरभोयणेण पडिलाभिओ, पंच दिवाणि पाउन्भूयाणि, ततो सेयबियं गओ, तत्थ पदेसी राया समणोवासओ भगवओ महिमं करेइ, तओ भगवं सुरभिपुरं वच्चइ, तत्थंतराए
जगा रायाणो पंचहिं रथेहिं एन्ति पएसिरण्णो पासे,तेहिं तत्थ सामी वंदिओ पूइओ य,ततो सामी सुरभिपुरं गओ, तत्थ गंगा उत्तरियवा, तत्थ सिद्धजत्तो नाम नाविओ, खेमल्लो नाम सउणजाणओ, तत्थ य णावाए लोगो विलग्गइ, कोसिएण महासउणेण वासियं, कोसिओ नाम उलूको, ततो खेमिलेण भणियं-जारिसं सउणेण भणियं तारिसं अम्हेहिं मारणंतियं पावियचं, किं पुण ? इमस्स महरिसिस्स पभावेण मुञ्चिहामो, सा य णावा पहाविया, सुदाढेण य णागकुमारराइणा दिट्ठो भयवं णावाए ठिओ, तस्स कोवो जाओ, सो य किर जो सो सीहो वासुदेवत्तणे मारिओ सो संसारं भमिऊण सुदाढो नागो जाओ, सो संवट्टगवायं विउबेत्ता णावं ओबोलेउं इच्छइ । इओ य कंबलसंबलाणं आसणं चलियं, का पुण
पक्षक्षपणपारणकेऽतिगतः, तत्र नागसेनेन गृहपतिना क्षीरभोजनेन प्रतिलम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, ततः श्वेतम्बीं गतः, तत्र प्रदेशी राजा श्रमणोपासको भगवतो महिमानं करोति, ततो भगवान् सुरभिपुरं व्रजति, तत्रान्तरा नैयका राजानः पञ्चभी रथैरायान्ति प्रदेशिराज्ञः पार्थे, तैस्तत्र स्वामी वन्दितः पूजितश्च, ततः स्वामी सुरभिपुरं गतः, तत्र गङ्गा उत्तरीतव्या, तत्र सियात्रो नाम नाविकः, क्षेमिलो नाम शकुनज्ञाता, तत्र च नावि लोको | विलगति, कौशिकेन महाशकुनेन वासितं, कौशिको नाम उलूकः, ततः क्षेमिलेन भणितं-यादशं शकुनेन भणितं तादृशममार्मारणान्तिकं प्राप्तव्यं, किं पुनः! अस्य महर्षेः प्रभावेण मोक्ष्यामहे, सा च नौः प्रधाविता, सुदंष्ट्रेण च नागकुमारराजेन दृष्टो भगवान् नावि स्थितः, तस्य कोपो जातः, स च किक यः स सिंहः वासुदेवत्वे मारितः स संसारं प्रान्वा सुर्दष्ट्रो नागो जातः, स संवतंकवातं बिकुध नावमुद्दढयितुं इच्छति । इतच कम्बलशम्बलबोरास चकित,का पुनः
॥१९७॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org