SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 'कंबलसंबलाण उप्पत्ती १- महुराए नगरीए जिणदासो वाणियओ सढो, सोमदासी साविया, दोऽवि अभिगयाणि परिमा णकडाणि, तेहिं चउप्पयस्स पञ्चक्खायं, ततो दिवसदेवसिअं गोरसं गिण्हंति, तत्थ य आभीरी गोरसं गहाय आगया, सा ताए साविया भण्णइ मा तुमं अण्णत्थ भमाहि, जत्तिअं आणेसि तत्तिअं गेण्हामि, एवं तासिं संगयं जायं, इमावि गंधपुडियाइ देइ, इमावि कूइगादि दुद्धं दहियं वा देइ, एवं तासिं दढं सोहियं जायं । अण्णया तासिं गोवाणं विवाहो जाओ, ताहे ताणि निमंतेंति, ताणि भणन्ति अम्हे वाउलाणि ण तरामो गंतुं, जं तत्थ उवउज्जति भोयणे कडुगभंडादी वत्थाणि आभरणाणि धूवपुष्पगंधमल्लादि वधूवरस्स तं तेहिं दिण्णं, तेहिं अतीव सोभावियं, ( ५००० ) लोगेण य सलाहियाणि, तेहिं तुट्ठेहिं दो तिवरिसा गोणपोतलया हट्ठसरीरा उवडिया कंबल संबलत्ति नामेणं, ताणि नेच्छंति, बला बंधिउं गयाणि, ताहे तेण सावएण चिंतियं-जइ मुच्चिहिंति ताहे लोगो वाहेहित्ति, ता एत्थ चैव अच्छंतु, फासुगचारी किणिऊणं १ कम्बलशम्बलयोरुत्पत्तिः ? - मथुरायां नगर्यो जिनदासो वणिग् श्राद्धः, सोमदासी श्राविका द्वे अपि अभिगतौ ( जीवादिज्ञातारौ ) कृतपरिमाणौ, ताभ्यां चतुष्पदं प्रत्याख्यातं, ततो दिवसदैवसिकं गोरसं गृह्णीतः, तत्र चाभीरी गोरसं गृहीत्वा आगता सा तया श्राविकया भव्यते- मा स्वमन्यत्र भ्रमीः, यावदानयसि तावद्गृह्णामि, एवं तयोः संगतं जातं, इयमपि गन्धपुटिकादि ददाति इयमपि कूचिकादि दुग्धं दधि वा ददाति, एवं तयोर्दृढं सौहृदं जातं । अन्यदा तेषां गोपानां विवाहो जातः, तदा तौ निमन्त्रयतः, तौ भणतः आवां व्याकुलौ न शक्नुव आगन्तुं यत्तत्रोपयुज्यते भोजने कटाहभाण्डादि वखाण्याभरणानि धूपपुष्पगन्धमाख्यादि वधूवरयोः तत्तैर्दत्तं तैरतीव शोभितं, लोकेन च श्लाघितौ, ताभ्यां तुष्टाभ्यां द्वौ त्रिवप गोपोती हृष्टशरीरौ उपस्थापितौ कम्बलशम्बलाविति नाम्ना, तौ नेच्छतः, बलाद्वच्वा गतौ तदा तेन श्रावकेण चिन्तितं यदि मुच्येते तदा लोको वाहविष्यति इति तद् अत्रैव तिष्ठतां प्रासुकचारिः क्रीत्वा Jain Education International For Personal & Private Use Only jalnelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy