________________
आवश्यक
हारिभद्री
यवृत्तिः विभागः१
॥१९८॥
दिजइ, एवं पोसिजंति, सोऽवि सावओ अट्ठमीचउद्दसीसु उववासं करेइ पोत्थयं च वाएइ, तेऽवि तं सोऊण भद्दया जाया सण्णिणो य, जद्दिवसं सावगो न जेमेइ तद्दिवसं तेऽवि न जेमंति, तस्स सावगस्स भावो जाओ-जहा इमे भविया उवसंता, अब्भहिओ य नेहो जाओ, ते रुवस्सिणो, तस्स य सावगस्स मित्तो, तत्थ भंडीरमणजत्ता, तारिसा नत्थि अण्णस्स बइला, ताहे तेण ते भंडीए जोएत्ता णीआअणापुच्छाए, तत्थ अण्णेण अण्णेणवि समं धावं कारिया, ताहे ते छिन्ना, तेण ते आणेउं बद्धा, न चरंति न य पाणियं पिबंति, जाहे सबहा नेच्छंति ताहे सो सावओ तेर्सि भत्तं पच्चक्खाइ, नमु. कारं च देइ, ते कालगया णागकुमारेसु उववण्णा, ओहिं पउंजंति, जाव पेच्छंति तित्थगरस्स उवसर्ग कीरमाणं, ताहे तेहिं चिंतियं-अलाहि ता अण्णेणं, सामि मोएमो, आगया, एगेण णावा गहिया, एगो सुदाढेण समं जुज्झइ, सो महिड्डिगो, तस्स पुण चवणकालो, इमे य अहुणोववण्णया, सो तेहिं पराइओ, ताहे ते नागकुमारा तित्थगरस्स महिमं करेंति
दीयते, एवं पोध्येते, सोऽपि श्रावकोऽष्टमीचतुर्दश्योरुपवासं करोति पुस्तकं च वाचयति, तावपि तत् श्रुत्वा भद्को जातौ संज्ञिनौ च, यदिवसे श्रावको न जेमति तहिवसे तावपि न जेमतः, तस्य श्रावकस्य भावो जातः-यथेमौ भव्यावुपशान्ती, अभ्यधिकश्च स्नेहो जातः, तौ रूपवन्तौ, तस्य च श्रावकस्य मित्रं, तत्र भण्डीरमणयात्रा, तादृशौ न स्तोऽन्यस्य बलीवहौं, तदा तेन भण्ड्यां योजयित्वा नीतौ अनापृच्छया, तत्रान्येनान्येनापि समं धावनं कारितो, तदा तौ छिनौ, तेन तावानीय बद्धौ,न चरतो न च पानीयं पिबतः,यदा सर्वथा नेच्छतस्तदा स श्रावकस्तौ भक्तं प्रत्याख्यापयति, नमस्कारं च ददाति, तौ कालगती नागकुमारेषूत्पन्नौ, अवधिं प्रायुक्तां यावत्पश्यतः तीर्थकरस्योपसर्ग क्रियमाणं, तदा ताभ्यां चिन्तितम्-अलं तावदन्येन, स्वामिनं मोचयावः, आगतो, एकेन नहीता, एकः सुदंष्ट्रेन समं युध्यते, स महर्द्धिकः, तस्य पुनश्चयवनकालः, इमौ चाधुनोत्पनौ, स ताभ्यां पराजितः, तदा तौ नागकुमारौ तीर्थकरस्य महिमानं कुरुतः.
॥१९८॥
www.janelibrary.org.
For Personal & Private Use Only
in Education