SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ सत्तं रूवं च गायंति, एवं लोगोऽवि, ततो सामी उत्तिण्णो, तत्थ देवेहिं सुरहिगंधोदयवासं पुप्फवासं च वुहूं, तेऽवि पडिगया । अमुमेवार्थमुपसंहरन्नाहसुरहिपुर सिद्धजत्तो गंगा कोसिअ विऊय खेमिलओ।नागसुदाढे सीहे कंबलसबला य जिणमहिमा ॥४६९॥ महुराए जिणदासो आहीर विवाह गोण उववासे । भंडीर मित्त अवच्चे भत्ते णागोहि आगमणं ॥ ४७०॥ वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं । मिच्छादिहि परद्धं कंबलसबला समुत्तारे ॥४७१॥ पदानि-सुरभिपुरं सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेमिलकः नागः सुदंष्टः सिंहः कम्बलसबलौ च जिनमहिमा, मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागौ अवधिः आगमनं वीरवरस्य भगवतः तू नावमारूढस्य कृतवान् उपसर्ग मिथ्यादृष्टिः 'परद्धं' विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ । अक्षरगमनिका स्वबुद्ध्या कार्या । ततो भगवं दगतीराए इरियावहियं पडिक्कमइ, पत्थिओ ततो, णदीपुलिणे भगवओ पादेसु लक्खणाणि दीसंति महुसित्थचिक्खल्ले, तत्थ पूसो नाम सामुद्दिओ, सो ताणि पासिऊण चिंतेइ-एस चक्कवट्टी गतो एगागी, वच्चामि णं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्तणे, सामीऽवि थूणागस्स सण्णिवेसस्स बाहिं पडिमं सत्त्वं रूपं च गायतः, एवं लोकोऽपि, ततः स्वाम्युत्तीर्णः, तत्र देवैः सुरभिगन्धोदकवर्षा पुष्पवर्षा च वृष्टा, तावपि प्रतिगतौ । २ ततो भगवान् दकतीरे | ई-पथिकी प्रतिक्राम्यति, प्रस्थितस्ततः, नदीपुलिने भगवतः पादयोर्लक्षणानि दृश्यन्ते मधुसिक्थकर्दमे, तत्र पुष्पो नाम सामुद्रिकः, स तानि दृष्ट्वा चिन्तयति-एष चक्रवर्ती गत एकाकी, व्रजामि तं व्याकरोमि, ततः ममास्मागोगा भविष्यन्ति, सेवे तं कुमारत्वे, स्वाम्यपि स्थूणाकस्य सन्निवेशस्य बहिर्भागे प्रतिमा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy