SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥१९९॥ ठिओ, तत्थ सो सामि पिच्छिऊण चिंतेइ-अहो मए पलालं अहिजिअं, एएहिं लक्खणेहिं जुत्तं, एएण समणेण न होउंहारिभद्रीइओ य सक्को देवराया ओहिणा पलोएइ-कहिं अज सामी ?, ताहे सामि पेच्छइ, तं च पूसं, आगओ सामि वन्दित्ता ६यवृत्तिः भणति-भो पूस ! तुम लक्खणं न याणसि, एसो अपरिमिअलक्खणो, ताहे वण्णेइ लक्खणं अभितरगं-गोखीरगोरं रुहिरं विभागः१ पसत्थं, सत्थं न होइ अलिअं, एस धम्मवरचाउरंतचक्कवट्टी देविंदनरिंदपूइओ भवियजणकुमुयाणंदकारओ भविस्सइ, ततो सामी रायगिहं गओ, तत्थ णालंदाए बाहिरियाए तंतुवागसालाए एगदेसंमि अहापडिरूवं उग्गहं अणुण्णवेत्ता पढमं| मासक्खमणं उवसंपजित्ता णं विहरइ। तेणं कालेणं तेणं समएणं मंखली नाम मंखो, तस्स भद्दा भारिया गुबिणी सरवणे || नाम सण्णिवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ, गोणं नाम कयं गोसालोत्ति, संवडिओ, मंखसिप्पं अहिजिओ, चित्तफलयं करेइ, एक्कलओ विहरंतओ रायगिहे तंतुवायसालाए ठिओ, जत्थ सामी ठिओ, तत्थ वासावासं उवागओ। स्थितः, तत्र स स्वामिनं प्रेक्ष्य चिन्तयति-अहो मया पलालमधीतं, एतैर्लक्षणैर्युक्तः, एतेन श्रमणेन न भाव्यं । इतश्च शक्रो देवराजोऽवधिना प्रलोकयति-क्काद्य स्वामी?, तदा स्वामिनं प्रेक्षते, तं च पुष्पं, आगतः स्वामिनं वन्दित्वा भणति-भोः पुष्प! त्वं लक्षणं न जानासि, एषोऽपरिमितलक्षणः, तदा वर्णयति लक्षणमभ्यन्तरं-गोक्षीरगौरं रुधिरं प्रशस्तं, शास्त्रं न भवति अलीक, एष धर्मवरचातुरन्त चक्रवर्ती देवेन्द्रनरेन्द्रपूजितः भव्यजनकुमुदानन्दकारकः भवि-- प्यति, ततः स्वामी राजगृहं गतः, तत्र नालन्दाख्यशाखापुरे तन्तुवायशालायां एकदेशे यथाप्रतिरूपमवग्रहमनुज्ञाप्य प्रथमं मासक्षपणमुपसंपद्य विहरति । तस्मिन् काले तस्मिन् समये मङ्गुलि म मङ्खः, तस्य भद्रा भार्या गुर्विणी शरवणे नाम सन्निवेशे गोबहुलस्य ब्राह्मणस्य गोशालायां प्रसूता, गौणं नाम कृतं गोशाल इति, संवर्धितः, मङ्गुशिल्पमध्यापितः,चित्रफलकं करोति, एकाकी विहरन् राजगृहे तन्तुवायशालायां स्थितः, यत्र स्वामी स्थितः, तत्र वर्षांवासमुपागतः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy