SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ भगवं मासखमणपारणए अभितरियाए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ, पंच दिवाणि पाउन्भूयाणि, गोसालो सुणेत्ता आगओ, पंच दिवाणि पासिऊण भणति - भगवं ! तुझं अहं सीसोत्ति, सामी तुसिणीओ निग्गओ, बितिअमासखमणं ठिओ, बितिए आनंदस्स घरे खज्जगविहीए ततिए सुणंदस्स घरे सवकामगुणिएणं, ततो चउत्थं मासखमणं उवसंपजित्ताणं विहरइ । अभिहितार्थोपसंग्रहायेदमाह– थूणाऍ बहिं सो लक्खणमव्यंतरं च देविंदो । रायगिहि तंतुसाला मासकखमणं च गोसालो ॥ ४७२ ॥ सुभद्दा सरवण गोबहुलमेव गोसालो । विजयानंदसुणंदे भोअण खज्जे अ कामगुणे ॥ ४७३ ॥ पदानि -स्थूणायां वहिः पुण्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे तन्तुवाय कशाला मासक्षपणं च गोशालः मङ्खली मङ्घः सुभद्रा शरवणं गोबहुल एव गोशालो विजय आनन्दः सुनन्दः भोजनं खाद्यानि च कामगुणं । शरवणं-गोशालोत्पत्तिस्थानं । शेषाऽक्षरगमनिका स्वधिया कार्या । गोसालो कत्तियदिवसपुण्णिमाए पुच्छइ - किमहं अज्ज भत्तं लभिस्सामि?, सिद्धत्थेण भणियं - कोदवकूरं अंबिलेण कूडरूवगं च दक्खिणं, सो णयरिं सवादरेण पहिडिओ, जहा भंडीसुणए, न कहिंचिवि संभाइयं, १ भगवान् मासक्षपणपारण के अभ्यन्तरिकायां विजयस्य गृहे विपुलेन भोजनविधिना प्रतिलम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, गोशालः श्रुखाऽऽगतः, पञ्च दिव्यानि दृड्डा भणति भगवन् ! तवाहं शिष्य इति, स्वामी तूष्णीको निर्गतः, द्वितीयमासक्षपणं स्थितः, द्वितीयस्मिन् आनन्दस्य गृहे खाद्यकविधिना तृतीये सुनन्दस्य गृहे सर्वकामगुणितेन ततश्चतुर्थं मासक्षपणमुपसंपद्य विहरति । २ गोशालः कार्त्तिक पूर्णिमादिवसे पृच्छति किमहमय भक्तं लप्स्ये ?, सिद्धार्थेन भणितम् - कोद्रवतन्दुलान् अम्लेन कूटरूप्यं च दक्षिणायां स नगर्यां सर्वादरेण प्रहिण्डितः, यथा गन्त्रीश्वा, न कस्मिंश्चिदपि संभाजितः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy