SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ हारिभद्री यवृत्तिः विभागः१ आवश्यक [४ ताहे अवरण्हे एक्केणं कम्मकरेण अंबिलेण कूरो दिण्णो, ताहे जिमिओ, एगो रूवगो दिण्णो, रूवगो परिक्खाविओ जाव &ाकूडओ, ताहे भणति-जेण जहा भवियचं ण तं भवति अण्णहा, लजिओ आगतो। तओ भगवं चउत्थमासखमणपार- ॥२०॥ णए नालिंदाओ निग्गओ, कोल्लाकसन्निवेसं गओ, तत्थ बहुलो माहणो माहणे भोयावेति घयमहुसंजुत्तेणं परमण्णेणं, परमपण. ताहे तेण सामी पडिलाभिओ, तत्थ पंच दिवाणि । गोसालोऽवि तंतुवागसालाए सामि अपिच्छमाणो रायगिहं सम्भ|तरबाहिरिअं गवसति, जाहे न पेच्छइ ताहे नियगोवगरणं धीयाराणं दाउं सउत्तरोठं मुंडं काउं गतो कोल्लागं, तत्थ भगवतो मिलिओ, तओ भगवं गोसालेण समं सुवण्णखलगं वच्चइ, एत्थंतरा गोवा गावीहिंतो खीरं गहाय महल्लिए थालीए णवएहिं तंदुलेहिं पायसं उवक्खडेंति, ततो गोसालो भणति-एह भगवं ! एत्थ भुंजामो, सिद्धत्थो भणति-एस निम्माणं चेव न वच्चइ, एस भजिहिति उल्लहिजंती, ताहे सो असद्दहंतो ते गोवे भणति-एस देवज्जगो तीताणागतजाणओ तदाऽपराह्ने एकेन कर्मकरेण अग्लेन तन्दुला दत्ताः, तदा जिमितः, एको रूप्यको दत्तः, रूप्यकः परीक्षितः यावत् कूटः, तदा भणति-येन यथा * भवितव्यं न तद्भवत्यन्यथा, लज्जित आगतः । ततो भगवान् चतुर्थमासक्षपणपारणके नालन्दाया निर्गतः, कोल्लाकसन्निवेशं गतः, तत्र बहुलो ब्राह्मणो ब्राह्मणान् भोजयति घृतमधुसंयुक्तेन परमानेन, तदा तेन स्वामी प्रतिलम्भितः, तन्न पञ्च दिव्यानि । गोशालोऽपि तन्तुवायशालायां स्वामिनमप्रेक्षमाणः राजगृहं साभ्यन्तर बाह्यं गवेषयति, यदा न प्रेक्षते तदा निजकोपकरणं धिक्कारेभ्यो दत्त्वा सोत्तरौष्ठं मुण्डनं कृत्वा गतः कोल्लाक, तत्र भगवता मिलितः, ततो भगवान् गोशालेन समं सुवर्णखलं व्रजति, तत्रान्तरा गोपा गोभ्यः क्षीरं गृहीत्वा महत्यां स्थाल्यां नवैस्तन्दलैः पायसमपस्कर्वन्ति, ततो गोशालो भणति-याव भगवन् ! अत्र. भुजावः, सिद्धार्थो भणति-एषा निर्माणमेव न ब्रजिष्यति, एषा भस्थति उल्लिख्यमाना, तदा सोऽश्रद्दधानः तान् गोपान भणति-एष देवार्यकः तीतानागतज्ञायकः |२०|| Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy