________________
भणति-एस थाली भन्जिहिति, तो पयत्तेण सारक्खह, ताहे पयत्तं करेंति-वंसविदलेहि सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुलं आसाइयं सो तत्थ पजिमिओ, तेण न लद्धं, ताहे सुकृतरं नियतिं गेण्हइ । अमुमेवार्थ कथानकोक्तमुपसंजिहीर्षुराह| कुल्लाग बहुल पायस दिव्वा गोसाल दह पव्वज्जा। बाहिं सुवण्णखलए पायसथाली नियइगहणं ॥ ४७४ ॥
पदानि-कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेर्ग्रहणं च । पदार्थ उक्त एव । । __ बंभणगामे नंदोवनंद उवणंद तेय पञ्चद्धे । चंपा दुमासखमणे वासावासं मुणी खमइ ॥ ४७५ ॥
पदानि ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावासं मुनिःक्षपयतीति । अस्याः| पदार्थः कथानकादवसेयः, तच्चेदम्-तेतो सामी बंभणगामंगतो, तत्थ नंदो उवणंदोय भायरो, गामस्स दो पाडगा, एको नन्दस्स बितिओ उवणंदस्स, ततो सामी नंदस्स पाडगं पविठ्ठो नंदघरं च, तत्थ दोसीणेणं पडिलाभिओ नंदेण
१ भणति-एषा स्थाली भक्ष्यति, ततः प्रयत्नेन संरक्षत, तदा प्रयत्नं कुर्वन्ति, वंशविदलैः सा बद्धा स्थाली, तैरतीव बहवस्तन्दुलाः क्षिप्ताः, सा स्फुटिता, पश्चात् गोपालानां येन यत्कपालमासादितं स तत्र प्रजिमितः, तेन न लब्धं, तदा सुष्टुतरं नियति गृह्णाति। ततः स्वामी ब्राह्मणग्रामं गतः, तत्र नन्द उपनन्दश्च भ्रातरौ, ग्रामस्य द्वौ पाटकी, एको नन्दस्य द्वितीय उपनन्दस्य, ततः स्वामी नन्दस्य पाटकं प्रविष्टः नन्दगृहं च, तत्र पर्युषितान्नेन प्रतिलम्भितः: नन्देन, * ०खल पायसवाली नियइऍ गहणं च.प्र.
Join Education International
For Personal & Private Use Only
Lainelibrary.org