________________
आवश्यक
॥२०१॥
यवृत्तिः विभागः१ |
गोसालो उवनंदस्स, तेण उवणंदेण संदिहं देहि भिक्खं, तत्थ न ताव वेला, ताहे सीअलकूरो णीणिओ, सो तंणेच्छइ, पच्छा सा तेणवि भण्णति-दासी ! एयस्स उवरि छुभसुत्ति, तीए छुढो, अपत्तिएण भणति-जइ मज्झ धम्मायरिअस्स अस्थि तवो तेए वा एयस्स घरं डज्झउ, तत्थ अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउत्ति तेण तं द8 |घरं । ततो सामी चंपं गओ, तत्थ वासावासं ठाइ, तत्थ दोमासिएण खमणेण खमइ, विचित्तं च तवोकम्म, ठाणादीए पडिमं ठाइ, ठाणुक्कुडुगो एवमादीणि करेइ, एस ततिओ वासारत्तो।
कालाऍ सुण्णगारे सीहो विजुमई गोहिदासी य । खंदो दन्तिलियाए पत्तालग सुण्णगारंमि ॥ ४७६ ॥ पदानि-कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी च स्कन्दः दन्तिलिकया पात्रालके शून्यागारे। अक्षरगमनिका क्रियाऽध्याहारतः स्वधिया कार्या । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो चरिमं दोमासियपारणयं बाहिं पारेत्ता कालायं नाम सण्णिवेसं गओ गोसालेण सम, तत्थ भगवं सुण्णघरे पडिमं ठिओ, गोसालोऽवि तस्स दारपहे ठिओ,
वासं ठाइ, तत्थ दोमारवाणमंतरेहिं मा भगवाज मज्झ धम्मायरिया हारिभद्री
गोशाल उपनन्दस्य, तेनोपनन्देन संदिष्टम्-देहि भिक्षा, तत्र न तावद्वेला, तदा शीतलकूरो नीतः, स तं नेच्छति, पश्चात् सा तेनापि भण्यते-दासि! । एतस्योपरि क्षिपेति, तया क्षिप्तः, अप्रीत्या भणति-यदि मम धर्माचार्यस्य अस्ति तपस्तेजो वा एतस्य गृहं दह्यतां, तत्र यथासन्निहितैर्वानमन्तः मा भग-15 वान् अलीको भवविति तैस्तद् दग्धं गृहं । ततः स्वामी चम्पां गतः, तन्न वर्षांवासं तिष्ठति, तत्र द्विमासक्षपणेन तपस्यति, विचित्रं च तपःकर्म, स्थानादिना प्रतिमा (कायोत्सर्ग) करोति, स्थानमुत्कटुकः एवमादीनि करोति, एष तृतीयो वर्षारात्रः । २ ततश्चरम द्विमासिकपारणकं बहिष्कृत्वा कालाकं नाम | सन्निवेशं गतः गोशालेन समं, तत्र भगवान् शून्यगृहे प्रतिमां स्थितः, गोशालोऽपि तस्य द्वारपथे स्थितः.
॥२०
१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org