________________
तत्थ सीहो नाम गामउडपुत्तो विजुमईए गोहीदासीए समं तं चेव सुण्णघरं पविठो, तत्थ तेण भगइ-जइ इत्थ समणो वा माहणो वा पहिको वा कोइ ठिओ सो साहउ जा अन्नत्थ वच्चामो, सामी तुण्हिक्कओ अच्छइ, गोसालोऽवि तुहिकओ, ताणि अच्छित्ता णिग्गयाणि, गोसालेण सा महिला छिक्का, सा भणति-एस एत्थ कोइ, तेण अभिगंतूण पिट्टिओ, एस धुत्तो अणायारं करेंताणि पेच्छंतो अच्छइ, ताहे सामि भणइ-अहं एकिल्लओ पिट्टिजामि, तुभेण वारेह, सिद्धत्थो भणइ-कीस सीलं न रक्खसि ?, किं अम्हेऽवि आहण्णामो ?, कीस वा अंतो न अच्छसि, ता दारे ठिओ।ततो निग्गंतूण सामी पत्तकालयं गओ, तत्थवि तहेव सुण्णघरे ठिओ, गोसालो तेण भएणं अंतो ठिओ, तत्थ खंदओ नाम गामउडपुत्तो अप्पिणिच्चियादासीए दत्तिलियाए समं महिलाए लजंतो तमेव सुण्णघरं गओ, तेऽवि तहेव पुच्छंति, तहेव तुहिका
तत्र सिंहो नाम ग्रामकूटपुत्रः विद्युन्मत्या गोष्टीदास्या समं तदेव शून्यगृहं प्रविष्टः, तत्र तेन भण्यते-यद्यत्र श्रमणो वा ब्राह्मणो वा पथिको वा कश्चित् | स्थितः स साधयतु यतः अन्यत्र बजावः, स्वामी तूष्णीकस्तिष्ठति, गोशालोऽपि तूष्णीकः, तौ स्थित्वा निर्गती, गोशालेन सा महेला स्पृष्टा, सा भणति-एषोऽत्र कश्चित् , तेनाभिगम्य पिडितः, एष धूर्तः अनाचारं कुर्वन्तौ पश्यन् तिष्ठति, तदा स्वामिनं भणति-अहमे काकी पिढ्थे, यूयं न वारयत, सिद्धार्थों भणति-कुतः शीलं न रक्षसि ?, किं वयमपि आहन्यामहे ?, कुतो वाऽन्तः न तिष्ठसि?, ततो द्वारे स्थितः। ततो निर्गत्य स्वामी पाबालके गतः, तत्रापि तथैव शून्यगृहे स्थितः गोशालस्तेन भयेनान्तः स्थितः, तत्र स्कन्दको नाम ग्रामकूटपुत्रः आरमीयया दास्या दन्तिलिकया समं महिलायाः लजमानः तदेव शून्यगृहं गतः, तावपि तथैव पृच्छतः, तथैव तूष्णीको
Jain Education International
For Personal & Private Use Only
vijainelibrary.org