SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आवश्यक- ॥२०२॥ अच्छंति, जाहे ताणि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिंसइ-अम्हे हम्मामो, हारिभद्रीतुम्भे न वारेह, किं अम्हे तुम्हे ओलग्गामो ?, ताहे सिद्धत्थो भणति-तुम अप्पदोसेण हम्मसि, कीस तुडं न रक्खेसि ?-18 यवृत्तिः • मुणिचंद कुमाराए कूवणय चंपरमणिजउजाणे । चोराय चारि अगडे सोमजयंती उवसमेइ ॥४७७॥ | विभागः१ पदानि-मुनिचन्द्रः कुमारायां कूपनयः चम्परमणीयोद्याने चौरायां चारिकोऽगडे सोमा जयन्ती उपशामयतः। पदार्थः कथानकादवसेयः, तच्चेदम्-तैतो भगवं कुमारायं नाम सण्णिवेसं गओ, तत्थ चम्परमणिज्जे उज्जाणे भगवं पडिमं ठिओ।४ इओ य पासावच्चिज्जो मुणिचंदो नाम थेरो बहुस्सुओ बहुसीसपरिवारो तमि सन्निवेसे कूवणयस्स कुंभगारस्स सालाए |ठिओ, सो य जिणकप्पपडिमं करेइ सीसं गच्छे ठवेत्ता, सो य सत्तभावणाए अप्पाणं भावति, तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलहा पंचहा वुत्ता, जिणकप्पं पडिवजओ॥१॥ एआओ भावणाओ, ते पुण सत्तभावणाए भावेंति, सा पुण “पढमा उवस्सयंमि, बितिया बाहिं ततिय चउक्रमि।सुण्णघरंमि चउत्थी, तह पंचमिआ मसाणंमि॥१॥" तिष्ठतः, यदा तो निर्गच्छतः तदा गोशालेन हसितं, तदा पुनरपि पिट्टितः,तदा स्वामिनं जुगुप्सते-अहं हन्ये, यूयं न वारयत, किं युष्मान् वयमवलगामः तदा सिद्धार्थो भणति-त्वमात्मदोषेण हन्यसे, कुतस्तुण्डं न रक्षसि ? । २ ततो भगवान् कुमाराकं नाम सन्निवेशं गतः, तत्र चम्परमणीये उद्याने प्रतिमां भगवान् ॥२०२॥ स्थितः । इतश्च पार्थापत्यः मुनिचन्द्रो नाम स्थविरः बहुश्रुतः बहुशिष्यपरिवारः तस्मिन् संनिवेशे कूपनयस्य कुम्भकारस्य शालायां स्थितः, स च जिनकल्पप्रतिमा करोति शिष्यं गच्छे स्थापयित्वा । ते च सत्वभावनयाऽऽरमानं भावयन्ति-तपसा सत्त्वेन सूत्रेणकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपिल्सोः॥१॥ एताः भावनाः, ते पुनः सत्वभावनया भावयन्ति, सा पुनः-प्रथमा उपाश्रये द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पञ्चमी ३मशाने ॥१॥ Jain Education International For Personal & Private Use Only www.iainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy