SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आवश्यक व्येति, तत्र विडू' उच्चारः 'खेलः' श्लेष्मा 'जल्लो' मल इति, भावार्थः पूर्ववत् , सुगन्धाश्चैते भवन्ति । तथा यः हारिभद्रीसर्वतः शृणोति स संभिन्नश्रोता, अथवा श्रोतांसि इन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति संभिन्न- यवृत्तिः श्रोता:, संभिन्नान् वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनर्पि शब्दान् शृणोति संभिन्नश्रोता, एवं संभिन्नश्रोतृत्व- विभागः१ मपि लब्धिरेव । तथा ऋज्वी मतिः ऋजुमतिः सामान्यग्राहिकेत्यर्थः, मनःपर्यायज्ञानविशेषः, अयमपि च लब्धिविशेष । एव, लब्धिलब्धिमतोश्चाभेदात् ऋजुमतिः साधुरेव । तथा सर्व एव विण्मूत्रकेशनखादयो विशेषाः खल्वौषधयो यस्य, व्याध्युपशमहेतव इत्यर्थः, असौ सर्वोषधिश्च, एवमेते ऋद्धिविशेषा बोद्धव्या इति गाथार्थः ॥ ६९॥ द्वितीयगाथाव्याख्या-अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विभेदाः-विद्याचारणा जवाचारणाश्च, तत्र जडाँचारणः शक्तितः किल रुचकवरद्वीपगमनशक्तिमान् भवति, स च किलैकोत्पातेनैव रुचकवरद्वीपं गच्छति, आगच्छश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दीश्वरं द्वितीयेन यतो गतः, एवमूर्ध्वमपि एकोत्पातेनैवाचलेन्द्रमूर्ध्नि स्थितं पाण्डुकवनं गच्छति, आगच्छंश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दनवनं द्वितीयेन यतो गतः। विद्याचारणस्तु नन्दीश्वरद्वीपगमनशक्तिमान् भवति, स + त्वेकोत्पातेन मानुषोत्तरं गच्छति, द्वितीयेन नन्दीश्वरं, तृतीयेन त्वेकेनैवाऽऽगच्छति चकाराद्विदादीनां व्याध्यपनयनसाहचर्य. २ विडादयः. ३ सर्वैरेव शरीरदेशैरिति म० श्रीहेमचन्द्रपादाः. १ सर्वाणीन्द्रियाणि सर्वविषयान् प्रत्येक विदन्ति. ५ परस्परं श्रोत्रचक्षुषी रूपशब्दविषयौ वित्तो यथैवमन्येष्वपि परस्परविषयज्ञानं. ६ द्वादशयोजनचक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य तत्तूर्यसंघातस्य ४७ वा युगपदास्फाल्यमानस्य. • जवाभ्याम्. “ सूत्रानुसारेणैकादशः चूर्ण्यनुसारेण तु त्रयोदशः, तत्र अरुणावासशकवस्योरधिकयोर्दर्शनात्. * चलागि + पाण्डक. ितत्रैको Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy