SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ SMSARORSCOSMESSIONS न्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति, शक्तिमधिकृत्येति भावार्थः । पूर्वप्रतिपन्नास्तु त एव ये मतेः विकलेन्द्रियासंज्ञिशून्या इति, उक्तमवधिज्ञानमिति । तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्त्तद्रव्याणि जानाति पश्यति, क्षेत्रतस्त्वादेशेनासंख्येयं क्षेत्रं, एवं कालमपि, भावतस्त्वनन्तान भावानिति । तत्र ऋद्धिविशेष 'एषः' अवधिः 'व्यावर्ण्यते' गीयते अतः तत्सामान्यात् शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः॥ ६८॥ तत्र शेषर्द्धिविशेषस्वरूपप्रतिपादनायाहआमोसहि विप्पोसहि खेलोसहि जल्लंमोसही चेव । संभिन्नसो उज्जुमइ, सव्वोसहि चेव बोडव्वो ॥ ६९॥ चारणआसीविस केवली य मणनाणिणो य पुव्वधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवा य ॥७॥ प्रथमगाथाव्याख्या-आमर्शनमामर्शः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामशौषधिः-साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः, लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विखेलजल्लेष्वपि योजना कर्त SISAGRASROCK अवध्युत्पादमन्तरेणैतदुत्पादान्मनःपर्यायज्ञानिनोऽवधेः प्रतिपद्यमानकाः २ प्राच्यनरतिर्यग्भवान्त्यसमयादनन्तरं सुरनारकायुरुदयादेवं व्यपदेशः 'ये अप्रतिपतितसम्यक्त्वास्तिर्यग्मनुष्येभ्यो देवनारका जायन्ते ते ' इतिहेमचन्द्रपादाः ३ विकलेन्द्रियाणां असंज्ञिनां च सास्वादनसम्यक्त्वान्मतिश्रुतयोः पूर्वप्रति| पन्नता स्वात् , परमवधस्तु न. ४ उपचारेण.५ रोगापनयनबुझ्वेतिम श्रीहेमचन्द्रपादाः ६ मूत्रपुरीषयोरवयवो विगुडुच्यते, अन्ये स्वाहुः-विड् उच्चारः प्रेति प्रश्रवणमिति, म० श्रीहेमचन्द्रपादाः (विप्रुडौषधिः) * विकल्पे वि० + ओसही । सो य उजु० सोउ उज्ज. बोद्धग्वा. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy