SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ में जुझे पराजिणिमामिहत्थीवि पडिसिद्धा, बाण जुज्झामि, त कुवितं, कुमारा रायाणो य निग्गया, तेण देवेण हयविहया काऊण धाडिआ, वासुदेवोऽवि निग्गओ, भणति-मम कीस आसरयणं हरसि ?, देवो भणति-मं जुज्झे पराजिणिऊण गेण्ह, वासुदेवेण भणियं-बाढं, किह जुज्झामो? तुम भूमीए। अहं रहेण, ता रहं गिण्ह, देवो भणति-अलं रहेणंति, एवं आसहत्थीवि पडिसिद्धा, बाहुजुद्धादियाई सवाई पडिसेहेइ, भणइ य-अहिट्ठाणजुद्धं देहि, वासुदेवेण भणिअं-पराजिओऽहं, णेहि आसरयणं, णाहं नीयजुज्झेण जुन्झामि, ततो देवो तुह्रो भणितादिओ-वरेहि वरं, किं ते देमि?, वासुदेवेण भणिअं-असिवोवसमणी भेरी देहि, तेण दिण्णा, एसुप्पत्ती भेरीए। तहिं |सा छण्हं छण्हं मासाणं वजति, पचुप्पण्णा रोगा वाही वा उवसमंति, णवगा वि छम्मासे ण उप्पजंति, जो सई सुणेति। तत्थऽण्णदा आगंतुओ वाणिअओ, सो अतीव दाहजरेण अभिभूतो भेरीपालयं भणइ-गेह तुम सयसहस्सं, मम एत्तो पलमेत्तं देहि, तेण लोभेण दिण्णं, तत्थ अण्णा चंदणथिग्गलिआ दिण्णा, एवं अण्णेणवि अण्णेणवि मग्गितो दिण्णं च,18|| कूजितं, कुमारा राजानश्च निर्गताः, तेन देवेन हतविहतीकृत्य धाटिताः, वासुदेवोऽपि निर्गतः, भणति-मम कस्मादश्वरनं हरसि ?, देवो भणति-मां युद्धे पराजित्य गृहाण, वासुदेवेन भणितं-बाढ़, कथं युध्यावहे त्वं भूमौ अहं रथेन, तद् रथं गृहाण, देवो भणति-भलं रथेनेति, एवमश्वहस्तिनावपि प्रतिषिद्धौ, बाहुयुद्धादीनि सर्वाणि प्रतिषेधयति, भणति च-अधिष्ठानयुद्धं देहि, वासुदेवेन भणितं-पराजितोऽहं नय अश्वरत्नं, नाहं नीचयुद्धेन युध्ये, ततो देवस्तुष्टो भणितवान्-वृणुष्व वरं, किं तुभ्यं ददामि?, वासुदेवेन भणितं-अशिवोपशमनी मेरी देहि, तेन दत्ता, एपोत्पत्तिभैर्याः। तत्रसापतिः पडिर्मासैः वाद्यते, प्रत्युत्पन्ना | रोगा व्याधयो वोपशाम्यन्ति, नवका अपि पदसु मासेषु नोत्पद्यन्ते, यः शब्दं शृणोति । तत्रान्यदाऽऽगन्तुको वणिकू, सोऽतीव दाहज्वरेणाभिभूतो भेरीपालकं भणति-गृहाण त्वं शतसहस्रं, ममैतस्मात् पलमात्रं देहि, तेन लोभेन दत्तं, तत्रान्या चन्दनथिग्गलिका दत्ता, एवमन्येनापि अन्येनापि मार्गितो दत्तं च,. * ताहे. Jain Education International For Personal & Private Use Only C elibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy