________________
आवश्यक॥ ९८ ॥
सा चंदणकंथा जाता, अण्णदा असिवे वासुदेवेण ताडाविया, जाव तं चैव सभं ण पूरेति, तेण भणिअं - जोएह भेरिं, दिट्ठा कंथी कता, सो भेरिवालो ववरोविओ, अण्णा भेरी अट्ठमभत्तेणाराहइत्ता लद्धा, अण्णो भेरिवालो कओ, सो आयरक्खेण रक्खति, सो पूइतो-जो सीसो सुत्तत्थं चंदणकंथ व परमतादीहिं । मीसेति गलितमहवा सिक्खितमाणी ण सो जोगो ॥ १ ॥ कंथीकतत्तत्थो गुरुवि जोग्गो ण भासितबस्स । अविणासियसुत्तत्था सीसायरिया विणिद्दिट्ठा ॥ २ ॥ २ ॥ 1. इदानीं चेटयुदाहरणम् -संतपुरे जुण्णसेट्ठिधूता, णवगस्स य सेट्ठिस्स धूआ, तासिं पीई, तहवि से अस्थि वेरो अम्हे एएहिं उचट्टिताणि, ताओ अण्णआ कयावि मज्जितुं गताओ, तत्थ जा सा णवगस्स धूआ, सा तिलगचोदसगेणं अलंकारेण अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेट्ठिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अक्कोसंती गता, ताए मातापितीणं सिहं, ताणि भणति तुहिक्का अच्छाहि, णवगस्स धूआ ण्हाइत्ता णियगघरं गया, अम्मापिईहिं
१ सा (भेरी) चन्दनकन्था जाता, अन्यदाऽशिवे वासुदेवेन ताडिता, यावत्तां सभामपि न पूरयति, तेन भणितं पश्यत भेरीं, दृष्टा कन्थीकृता, स भेरीपालो व्यपरोपितः, अन्या भेर्यष्टमभक्तेनाराध्य लब्धा, अन्यो भेरीपालकः कृतः, स आत्मरक्षण रक्षति, स पूजितः यः शिष्यः सूत्रार्थं चन्दनकन्यामिव परमतादिभिः । मिश्रयति गलितमथवा शिक्षितमानी, न स योग्यः । १ । कन्थीकृतसूत्रार्थी गुरुरपि योग्यो न भाषितव्यस्य ( अनुयोगस्य ) । अविनाशितसूत्रार्थाः शिष्याचार्यां विनिर्दिष्टाः । २ । २ वसन्तपुरे जीर्णश्रेष्टिदुहिता, नवकस्य च श्रेष्ठिनः दुहिता, तयोः प्रीतिः, तथापि तयोरस्ति वैरं वयमेतैरुद्वर्त्तितानि, ते अन्यदा कदाचिन्मकुं गते, तत्र या सा नवकस्य दुहिता, सा तिलकचतुर्दशकेन अलङ्कारेणालङ्कता, साऽऽभरणानि तटे स्थापयित्वाऽवतीर्णा, जीर्णश्रेष्ठिदुहिता तानि गृहीत्वा प्रधाविता, सा वारयति, इतराक्रोशन्ती गता, तया मातापितृभ्यां शिष्टं, तौ भणतः - तूष्णीका तिष्ठ, नवकस्य दुहिता स्नात्वा निजगृहं गता, मातापितृभ्यां * कन्थाकया. + वालओ. + आदरेण + कंथं व.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
11 86 11
www.jainelibrary.org