SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ । भाणा-जहा एयाई इतव णिचं आमंत्रणहिं संघाडेति, |साहइ, तेहिं मग्गिय, ण देंति, राउले ववहारो, तत्थ णत्थि सक्खी, तत्थ कारणिया भणंति-चेडीओ वाहिजंतु, तेहिं वाहित्ता भणिता-जति तुज्झच्चयं ता आविंध, ताहे सा जुण्णसेठिचेडी जे हत्थे तं पाए, ण जाणति, तं च से असिलिहँ, ताहे तेहिं णाअं-जहा एयाई ईमीसे ण होति, ताहे इतरी भणिआ-तुमे आविंध, ताए कमेण आविद्धं, सिलिटं च से जायं, भणिया य-मेल्लाहि, ताए तहेव णिच्चं आमुचंतीए पडिवाडीए आमुकं, ताहे सो जुण्णसेट्ठी डंडितो। जहा सो एगभवि मरणं पत्तो, एवायरिओवि जं अण्णत्थ तं अण्णहिं संघाडेति, अण्णवत्तवाओ अण्णत्थ परूवेति उस्सग्गादिआओ, || एवं सो संसारदंडेण दंडिजति, तारिसस्स पासे ण सोतवं, जहा सा चेडी जसं पत्ता, एवं चेवायरिओ जो ण विसंवाएति, तेण अरिहंताणं आणा कता भवति, तारिसस्स पासे सोयच । एत्थ गाथा-अत्थाणत्थनिउत्ताऽऽभरणाणं जुण्णसेठिधूअब।णि पहिं संघाडाल आमुकं, ता,ताए कमणति, तं च सहजतु, तेहि कथयति, ताभ्यां मार्गितं, न दत्तः, राजकुले व्यवहारः, तत्र नास्ति साक्षी, तत्र कारणिका भणन्ति-चेट्यौ व्याहियेतां, तैर्ध्याहृत्य भणिता-यदि तावकीनं तिलकचतुर्दशकं तदा परिधेहि, तदा सा जीर्णश्रेष्ठिचेटी यत् हस्ते (हस्तसम्बन्धि) तत् पादे (परिदधाति), न जानाति, तच्च तस्या अश्लिष्टं, तदा | तैतिं यथैतान्यस्था न भवन्ति, तदेतरा भणिता-त्वं परिधेहि, तया क्रमेण परिहितं, श्लिष्टं च तस्या जातं, भणिता च-मुञ्च, तया तथैव नित्यमामुञ्चन्त्या परिपाट्या आमुक्तं, तदा स जीर्णश्रेष्ठी दण्डितः । यथा स एकभविकं मरणं प्राप्तः, एवमाचार्योऽपि यत् (सूत्र) अन्यत्र (उत्सर्गादौ) तदू अन्यत्र (अपवादादी) संघातयति, अन्यवक्तव्यता अन्यत्र प्ररूपयति उत्सर्गादिकाः, एवं स संसारदण्डेन दण्ड्यते, तादृशस्य पार्वे न श्रोतव्यं, यथा सा चेटी यशः प्राप्ता, एवमेवाचार्यो यो न विसंवादयति, तेनाहता आज्ञा कृता भवति, तादृशस्य पार्श्वे श्रोतव्यं । अन्न गाथे-अस्थानार्थनियोक्ता आभरणानां जीर्णश्रेष्ठिदुहितेव ।। न * वाहिता. + एते से.णिो . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy