SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥९९॥ गुरू विधिभणिते वा विवरीयनिओअओ सीसो ॥१॥ सत्थाणत्थनिउत्ता ईसरधूआ सभूसणाणं व । होइ गूरू सीसोऽविअ विणिओअं तो जहा भणितं ॥२॥३। श्रावकोदाहरणं पूर्ववत्-नवरमुपसंहारः-चिरपरिचितंपि ण सरति सुत्तत्थं सावगो सभजं व । जो ण सो जोग्गो सीसो गुरुत्तणं तस्स दूरेणं ॥ १ ॥ ४ ॥ बधिरगोदाहरणं पूर्ववदेव, उपसंहारस्तु गाथयोच्यते-अणं पुट्ठो अण्णं जो साहइ सो गुरू ण बहिरो छ । ण य सीसो जो अण्णं सुणेति अणुभासए अण्णं ॥ १॥ ५ । एवं गोधोदाहरणोपसंहारोऽपि वक्तव्यः ६ । इदानीं टङ्कणकोदाहरणं-उत्तराँवहे टंकणा णाम मेच्छा, ते सुवण्णेणं दक्षिणावहाई भंडाइं गेहंति, ते य परोप्परं भासं ण जाणंति, पच्छा पुंजं करेंति, हत्थेण उँ छाएंति, जाव इच्छा ण पूरति ताव ण अवणेंति, पुण्णे अवणेति, एवं १ गुरुः विधिभणिते वा विपरीतनियोजकः शिष्यः।।। स्वस्थानार्थनियोक्ता ईश्वरदुहिता स्वभूषणानामिव । भवति गुरुः शिष्योऽपिच विनियोगं तद (विनियोजयन् ) यथा भणितम् । २। २ चिरपरिचितावपि न मरति सूत्राी श्रावकः स्वभार्यामिव । यो न स योग्यः शिष्यः गुरुत्वं तस्य दूरेण ।।। ३ अन्यत्पृष्टोऽन्यत् यः कथयति स न गुरुर्बधिर इव । न च शिष्यो योऽन्यच्छृणोत्यनुभाषतेऽन्यत् । । ४ उत्तरापथे टकणानामानो म्लेच्छाः, ते सुवर्णेन दक्षिणापथानि भाण्डानि गृहन्ति, ते च परस्परं भाषां न जानते, पश्चात् पुजं कुर्वन्ति, इस्तेन त्वाच्छादयन्ति, यावदिच्छा न पूर्यते तावनापनयन्ति, पूर्णेऽपनयन्ति, एवं * हत्येण उच्छा.ति. ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy