SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ते'सिं इच्छियपडिच्छियववहारो एवं-अक्खेवनिण्णयपसंगदाणग्गहणाणुवत्तिणो दोवि । जोग्गा सीसायरिआ टंकणवणिओवमा एसा ॥१॥७॥ __इत्थमुक्तप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः-प्रतिपक्षः आचार्यशिष्ययोर्यथायोग योजनीयः, सच योजित एवेति गाथार्थः॥१३६ ॥ इदानीं विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाहकस्स न होही वेसो अनन्भुवगओअ निरुवगारी अ। अप्पच्छंदमईओ पट्टिअओ गंतुकामो अ॥१३७॥ विणओणएहिं कयपंजलीहि छंदमणुअत्तमाणहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥१३८॥ आह-शिष्यदोषगुणानां विशेषाभिधानं किमर्थम् ?, उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात्, अयोग्याय च गुरुपदनिबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् । प्रथमगाथाव्याख्या-कस्य न भविष्यति द्वेष्यः-अप्रीतिकरः, यः किम्भूतः १-न अभ्युपगतः अनभ्युपगतः-श्रुतोपसंपदाऽनुपसंपन्न इति भावार्थः, उपसंपन्नोऽपि न सर्व एवाद्वेष्यो भवतीत्यत आह-निरुपकारी च' निरुपकर्तुं शीलमस्येति निरुपकारी, गुरोरकृत्यकारीत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्यत आह-आत्मच्छन्दा आत्मायत्ता मतिर्यस्य कार्येषु असावात्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्यः अत आह-'प्रस्थितः' ARRANGACASS १ तेषां ईच्छितप्रतीच्छित (इप्सितप्रतीप्सित) व्यवहारः, एवं-आक्षेपनिर्णयप्रसङ्गदानग्रहणानुवर्तिनो द्वयेऽपि । योग्या आचार्यशिष्या टङ्कणवणिगुपमा एषा।। * • मुक्तन. die For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy