________________
पनाह
आवश्यक- संप्रस्थितद्वितीय इति, गन्तुकामश्च गन्तुकामोऽभिधीयते यो हि सदैव गन्तुमना व्यवतिष्ठते, वक्ति च-श्रुतस्कन्धादिप-10
हारिभद्रीरिसमाप्ताववश्यमहं यास्यामि, क इहावतिष्ठते इति, अयमयोग्यः शिष्य इति गाथार्थः ॥१३७ ॥ इदानीं दोषपरिज्ञानपूर्व- यवृत्तिः ॥१०॥
कत्वात् गुणाः प्रतिपाद्यन्ते-द्वितीयगाथाव्याख्या-विनयः-अभिवन्दनादिलक्षणः तेन अवनताः विनयावनताः तैरित्थं- विभागः१ भूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयः तैः, तथा छन्दो-गुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थनकरणकारणादिनाऽनुवर्त्तयद्भिः आराधितो गुरुजनः, 'श्रुतं' सूत्रार्थोभयरूपं 'बहुविधं' अनेकप्रकारं 'लघु' शीघ्रं 'ददाति' प्रयच्छतीति गाथार्थः॥ १३८॥ इदानी प्रकारान्तरेण शिष्यपरीक्षा प्रतिपादयन्नाह|सेलघण कुडग चालणि परिपूणग हंस महिस मेसे आमसग जलूग बिराली जाहग गोभेरि आभीरी ॥१३९॥ || व्याख्या-एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति । किंच-चरियं च कप्पितं वा आह-18
रणं दुविहमेव नायवं । अत्थस्स साहणट्ठा इंधणमिव ओदणहाए । १ । तत्थ इमं कप्पिअं जहामुग्गसेलो पुक्खलसंवट्टओ अ महामहो जंबूदीवप्पमाणो, तत्थ णारयत्थाणीओ कलहं ऑलाएति-मुग्गसेलं भणति-तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति-जहा णं एगाए धाराए विराएमि, सेलो
॥१०॥ चरितं च कल्पितं वाऽऽहरणं द्विविधमेव ज्ञातव्यम् । अर्थस्य साधनार्थाय इन्धनानीवौदनार्थाय । । । तत्रेदं कल्पितं यथा-मुद्गशैलः पुष्करसंवर्तकश्च महामेषः जम्बूद्वीपप्रमाणः, तत्र नारवस्थानीयः कलहमालगयति (आयोजयति)-मुद्रशैलं भणति-तव नामग्रहणे कृते पुष्कलसंवर्तको भणति-यथैकया धारया विद्रावयामि, शैल * आलो(जो)एति.
*********
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org