SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ उप्पासितो भणति-जदि मे तिलतुसतिभागंपि उल्लेति तो णाम ण वहामि, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सबादरेण वरिसिउमारद्धो जुगप्पहाणाहि धाराहिं, सत्तरत्ते वुढे चिंतेति-विराओ होहित्ति ठिओ, पाणिए ओसरिए इतरो मिसिमिसिंतो उजलतरो जातो भणति-जोहारोत्ति, ताहे मेहो लज्जितो गतो । एवं चेव कोइ सीसो मुग्गसेलसमाणो एगमवि पदं ण लग्गति, अण्णो आयरिओ गजंतो आगतो, अहं णं गाहेमित्ति, आह-आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः॥१॥ ताहे पढावेउमारद्धो, ण सक्किओ, दूलजिओ गओ, एरिसस्स ण दायब, किं कारणं ?-आयरिए सुत्तमि अ परिवादो सुत्तअत्थपलिम थो । अण्णसिंपिय हाणी पुठ्ठावि ण दुद्धया वंझा ॥१॥ पडिवक्खो कहभूमी-वुठेवि दोणमेहे ण कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इअ देयमछित्तिकारंमि ॥१॥ उत्पासितो (असूयितः) भणति-यदि मे तिलतुषत्रिभागमपि आईयति तदा नाम न वहामि, पश्चात्मेघस्य मूले भणति मुद्गशैलवचनानि, स रुष्टः, सर्वादरेण वर्षितुमारब्धः, युगप्रधानाभिर्धाराभिः, सप्तरात्रं वृष्टे चिन्तयति-विद्रुतो भविष्यति इति स्थितः, पानीयेऽपसृते इतरो दीप्यन् उज्ज्वलतरो जातो | भणति-जुहारः (जयोत्कारः) इति, तदा मेघो लजितो गतः । एवमेव कश्चिच्छिष्यो मुद्गशैलसमान एकमपि पदं न लगयति, अन्य आचार्यः गर्जयन् आगतः, अहमेनं पाहयामि-तदा पाठयितुमारब्धः, न शकितः, लजितो गतः, ईदृशाय न दातव्यं, किं कारणम् !-आचार्ये सूत्रे च परिवादः सूत्रार्थपरिमन्थः (विनः) । अन्येषामपिच हानिः स्पृष्टाऽपि न दुग्धदा (दोहा) वन्ध्या॥१॥ प्रतिपक्षः कृष्णभूमिः-वृष्टेऽपि द्रोणमेधे न कृष्णभूमात् लुठति उदकम् । ग्रहणधरणसमर्थे दातव्यमच्छित्तिकरे।।। * उल्लेवि. + पमाणाहिं. विराइओ. + भणितो. पकजं. १ पलिमंथा. || दुज्झया. ६.भूमीसु. Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy