________________
आवश्यक-
हारिभद्री
यवृत्तिः |विभागः१
॥१०॥
इदानी कुटोदाहरणम्-कुटा घटा उच्यन्ते, ते दुविहा-नवा जुण्णा य, जुण्णा दुविहा-भाविया अभाविया य, भाविआ दुविहा-पसत्थभाविआ अपसत्थभाविआ य, पसत्था-अगुरुतुरुक्कादीहिं, अपसत्था-पलंडुलसुणमादीहिं, पसत्थभाविया वम्मा अवम्मा य, एवं अपसत्थावि, जे अपसत्था अवम्मा जे य पसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अभाविता ण केणइ भाविता-णवगा आवागातो उत्तारितमेत्तगा, एवं चेव सीसगा णवगा-जे मिच्छद्दिठी तप्पढमयाए गाहिजंति, जुण्णावि जे अभाविता ते सुंदरा-कुप्पवयणपसत्थेहिं भाविता एवमेव भावकुडा । संविग्गेहिँ पसत्था वम्माडवम्मा य तह चेव ॥१॥ जे अपसत्था वम्मा जे य पसत्था संविग्गा य अवम्मा एते लहगा, इतरेवि अिवम्मा। अहवा कूडा चउबिहा-छिडुकुडे १ बोडकुडे २ खंडकुडे ३ संपुण्णकुडे ४ इति, छिड्डो जो मूले छिड्डो, बोड ओ जस्स ओहा नत्थि, खंडो एगं ओहपुड नत्थि, संपुण्णो सबंगो चेव, छिड्डे जं छूटं तं गलति, बोडे तावति ठाति, खंडे एगेण पासेण
ते द्विविधाः, नवा जीर्णाश्च, जीर्णा द्विविधा-भाविता अभाविताच, भाविता द्विविधाः-प्रशस्तभाविता अप्रशस्तभाविताश्च, प्रशस्ताः-अगुरुतुरुष्का| दिभिः, अप्रशस्ता:-पलाण्डुलशुनादिभिः, प्रशस्तभाविता वाम्या अवाम्याश्च, एवमप्रशस्ता अपि, ये अप्रशस्ता भवाम्या ये च प्रशस्ता वाम्यास्ते न सुन्दराः, इतरे
सुन्दराः, अभाविता न केनचिद्भाविता-नवका आपाकादुत्तारितमात्राः, एवमेव शिष्या नवका-ये मिथ्यारष्टयस्तरप्रथमतया ग्रामन्ते, जीर्णा अपि येऽभावितास्ते | सुन्दराः । कुप्रवचनपार्श्वस्थैर्भाविता एवमेव भावकुटाः । संविः प्रशस्ताः वाम्या अवाम्याश्च तथैव । ।ये अप्रशस्ता वाम्या ये च प्रशस्ताः संविनाश्चावाम्या
एते लष्ठाः, इतरेऽष्यवाम्याः । अथवा कुटाश्चतुर्विधा:-छिद्रकुटः अनोष्ठकुटः खण्डकुटः संपूर्णकुटः इति, छिद्रो यो मूले छिट्वान् , अनोष्ठकुटः-यस्य ओष्ठौ न हस्तः , खण्ड एकमोष्टपुटं नास्ति, संपूर्णः सर्वाङ्गीव, छिने परिक्षप्तं तद्गलति, बोटके तावत् तिष्ठति, खण्डे एकेन पार्थेण. * आवाहगाओ. + ओसण्येहिं.
रे अहम्मा. तत्थ. बोडो.
॥१०१॥
Jain Education Interational
For Personal & Private Use Only
wwwbaryo