________________
RRRRRRRRRR
छडिज्जइ, जदि इच्छा थोवेणवि रुभइ,एस विसेसो बोडखंडाणं,संपुग्णो सब धरेति,एवं चेव सीसा चत्तारि समोतारेयवा।।
चालन्युदाहरणम्-चालनी-लोकप्रसिद्धा यया कणिक्कादि चाल्यते,-जह चालणीए उदयं छुन्भंतं तक्खणं अधोदणीति । तह सुत्तत्थपयाई जस्स तु सो चालणिसमाणो॥१॥ तथाच शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्यहै कृता-सेलेयछिद्दचालणि मिहो कहा सोउ उठियाणं तु । छिड्डाह तत्थ बेठो सुमरिंसु सरामि णेयाणीं ॥१॥एगेण विसति
बितिएण नीति कण्णेण चालणी आह । धण्णु त्थ आह सेलो जं पविसइ णीइ वा तुन्भं ॥२॥ तावसखउरकढिणयं चालणिपडिवक्खु ण सवइ दवंपि।। | इदानी परिपूणकोदाहरणम्-तत्र परिपूर्णकः घृतपूर्णक्षीरकगालनकं चिटिकावासो वा, तेन ह्याभीर्यः किल घृतं गांल
यन्ति, स च कचवरं धारयति घृतमुज्झति, एवं-वक्खाणादिसु दोसे हिययंमि ठवेति मुअति गुणजालं। सीसो सो |उ अजोग्गो भणिओ परिपूणगसमाणो ॥१॥ आह-सर्वज्ञमतेऽपि दोषसंभव इत्ययुक्तं, सत्यमुक्तमेव भाष्यकृता
AAAAAAHE
निःसरति, यदीच्छा स्तोकेनापि रुध्यते, एष विशेषो बोटकखण्डयोः, संपूर्णः सर्व धारयति, एवमेव शिष्याश्चत्वारः समवतारयितव्याः । २ यथा |चालन्यामुदकं क्षिप्यमाणं तत्क्षणमधो गच्छति । तथा सूत्रार्थपदानि यस्य तु स चालनीसमानः ।। ३ शैलच्छिद्रचालनीनां मिथः कथां श्रुत्वोत्थिताना तु । छिद्र आह-तत्रोपविष्टः अस्मार्ष स्मरामि नेदानीम् । १ । एकेन विशति कर्णेन द्वितीयेन निःसरति चाळन्याह । धन्याऽत्र आह शैलो यत्प्रविशति निःसरति वा तव (त्वयि) २ । तापसकमण्डलु चालनीप्रतिपक्षः न स्रवति द्वमपि. ४ व्याख्यानादिषु दोषानं हृदये स्थापयति मुञ्चति गुणजालम् । शिष्यः स त्वयोग्यो भणितः परिपूणकसमानः।। * रुज्झति. + परिपूणकः (स्थात्). इत्युक्तं.
dain Education International
For Personal & Private Use Only
www.jainelibrary.org