SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥१०२॥ सवण्णुपमाणाओ दोसा ण हु संति जिणमए किं चि । जे अणुवउत्तकहणं अपत्तमासज्ज व भवंति ।१। | इदानीं हंसोदाहरणम्-अंबतणेण जीहाइ कूइआ होइ खीरमुदगंमि । हंसो मोत्तूण जलं आपियइ पयं तह सुसीसो ॥१॥ मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए । गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ॥२॥ | इदानीं महिषोदाहरणम्-सयमवि ण पियइ महिसो ण य जूहं पियइ लोलियं उदयं । विग्गहविगहाहि तहा अथक्कपुच्छाहि य कुसीसो ॥१॥ मेषोदाहरणम्-अवि गोप्पदंमिवि पिबे सुढिओ तणुअत्तणेण तुंडस्स। ण करेति कलुसमुदगं मेसोएवंसुसीसोऽवि ॥१॥ मशकोदाहरणम्-मैसगो व तुदं जच्चादिएहि णिच्छुब्भते कुसीसोऽवि । जलूकोदाहरणम्-जलूगा व अदूमंतो पिबति सुसीसोऽवि सुयणाणं । बिराल्युदाहरणम्-छड्डे भूमीए जह खीरं पिबति दुहमज्जारी। परिसुढ़ियाण पासे सिक्खति एवं विणयभंसी ॥१॥ सर्वज्ञप्रामाण्यात् दोषा नैव सन्ति जिनमते केऽपि । यदनुपयुक्तकथनं अपात्रमासाद्य वा भवन्ति ।। २ अम्लतया जिह्वायाः कृर्चिका भवति क्षीरमुदके। हंसो मुक्त्वा जलमापिबति पयः तथा सुशिष्यः।।। मुक्त्वा दृढं दोषान गुरोरनुपयुक्तभाषितादिकान् । गृह्णाति गुणांस्तु यः स योग्यः समयार्थ-I (स्थ) सारस्य ।२। ३ स्वयमपि न पिबति महिषो न च यूथं पिबति लोठितमुदकम् । विग्रहविकथाभिस्तथा अविश्रान्तपृच्छाभिश्च कुशिष्यः।। ४ अपि गोष्पदेऽपि पिबति मेषस्तनुत्वेन तुण्डस्य । न करोति कलुषमुदकं मेष एवं सुशिष्योऽपि ।।। ५ मशक इव तुदन् जात्यादिभिराददाति (तुदति) कुशिष्योऽपि. ६ जलौका इव अदुन्वन् पिबति सुशिष्योऽपि श्रुतज्ञानं. ७ छर्दयित्वा भूमौ यथा क्षीरं पिबति दुष्टमार्जारी । पर्षदुत्थितानां पार्वे शिक्षते एवं विनयभ्रंशी.॥१॥* केवि. + भणंति. वि०. ॥१०॥ JainEduce For Personal & Private Use Only lainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy