SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ जाहकस्तिर्यग्विशेषः, तदुदाहरणम्-पातुं थोवं थोवं खीरं पासाणि जाहओ लिहइ । एमेव जितं काउं पुच्छति मतिमं पण खेदेति ।१। | गोउदाहरणम्-एगेण धम्महितेण चाउवेज्जाण गावी दिण्णा, ते भणंति-परिवाडीए दुज्झउ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति-अज चेव मझें दुद्धं, कलं अण्णस्स होहिति, ता किं मम तणपाणिएण इह हारवितेण ?, ण दिण्णं, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिजाइयाणं, तद्दवण्णदववोच्छेदो, उक्तं च-अण्णो दोज्झति कलं णिरत्थयं से वहामि किं चारिं ? । चउचरणगवी उ मता अवण्णहाणी उ बडुआणं ॥१॥ प्रतिपक्षगौः-माँ मे होज अवण्णो गोवज्झा मा पुणो व ण लभेजा । वयमवि दोज्झामो पुण अणुग्गहो अण्णदूहेऽवि । दार्टान्तिकयोजना-सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति । ण करेंति सुत्तहाणी अण्णत्थवि दुल्लहं तेसिं ॥१॥ अविणीयत्तणओ। पीत्वा स्तोकं स्तोकं क्षीरं पार्श्वयोर्जाहको लेढि । एवमेव जीतं (परिचितं) कृत्वा पृच्छति मतिमान् न खेदयति ।। २ गवोदाहरणम्-एकेन धर्माधिकेन चातुर्वैयेभ्यो गौर्दत्ता, ते भणन्ति-परिपाट्या दुहन्तु, तथा कृतं, प्रथमपरिपाटीदोहकश्चिन्तयति-अद्यैव मम दुग्धं, कल्ये अन्यस्य भविष्यति, तरिक मम तृणपानीयाभ्यामाहारिताभ्यामिह !, न दत्तं, एवं शेपैरपि, गौर्मुता, अवर्णवादश्च धिग्जातीयानां, तद्रव्यान्यव्यव्यवच्छेदः, उक्तं च-अन्यो धोक्ष्यति कल्ये, निरर्थक तस्या वहामि किं चारीम् । चतुश्चरणा गौमतैव, अवर्णो हानिस्तु बटुकानाम् । । ।३ माऽस्माकं भूदवर्णो गोवधका (इति) मा पुनश्च न लभिध्वम् । | वयमपि धोक्ष्यामः पुनरनुग्रहोऽन्येन दुग्धेऽपि ।। ४ शिष्याः प्रतीच्छकानां भार इति तेऽपि च शिष्यभार इति । न कुर्वन्ति सूत्रहानिः अन्यत्रापि दुर्लभं | | तेषां । । । अविनीतत्वात. * ०वाडिगो. + मज्झ उ. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy