SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आवश्यक 4-5 ॥१०॥ भेयुदाहरणं पूर्ववत् । आभीर्युदाहरणम्-आंभीराणि घयं गड्डीए घेत्तूण पट्टणं विकिणांणि गयाणि, आढत्ते मैप्पे हारिभद्रीआभीरी हेढ़ओ ठिता पडिांच्छति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अणुवउत्तं प्पिणणे गहणे वा अंतरे वारगो31 यवृत्तिः भग्गो, आभीरी भणति-आ सच्च गामेल्लग! किं ते 'कडं?, इतरोऽवि आह-तुमं उम्मत्ता अण्णं पलोएसि अण्णं गेण्हसि, विभागः१ ताणं कलहो, पिट्टापिट्टी जाता, सेसंपि घयं पडियं, उसूरए जंताणं सेसघयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो |संवुत्ताणि। एवं जो सीसो पञ्चुच्चारादि करेंतो अण्णहा परूवेतो पढंतोवा सिक्खावितो भणति-तुमे चेव एवं वक्खाणिकहिअं वा-मा णिण्हवेहि दाउं उवजुंजिअ देहि किंचि चिंतेहि। वच्चामेलियदाणे किलिस्ससि तं चऽहं चेव॥१॥पडिवक्खे कहाणगं पूर्ववत्, नानात्वं प्रदर्श्यते, भग्गे वारगे उत्तिण्णो, दोहिवि तुरितं तुरितं कप्परेहिं घतं लइअं,थेवं नहं, सो आभीरोभणति आभीरा घृतं गन्न्या गृहीत्वा पत्तनं विक्रायका गताः, आरब्धे माने आभीरी अधःस्थिता प्रतीप्सति, आभीरोऽपि वारकेणार्पयति, कथमप्यनुपयुक्त अर्पणे ग्रहणे वाऽन्तरा घटो भग्नः, आभीरी भणति-आः सत्यं ग्रामेयक ! किं त्वया कृतं !, इतरोऽप्याह-वमुन्मत्ताऽन्यं प्रलोकयसि अन्यं गृहासि, तयोः कलही (जातः) केशाकेशि जातं, शेषमपि घृतं पतितं, उत्सूरे यातोः शेषघृतरूप्यका बलीवदों च स्तेन तौ, अनाभागिनी (भोगानां) संवृत्तौ । एवं यः शिष्यः प्रत्युचारादि कुर्वन् अन्यथा प्ररूपयन् पठन् वा शिक्षितः भणति-स्वयैवैवं व्याख्यातं कथितं वा, मा अपलपीः दवा उपयुज्य देहि किञ्चिञ्चिन्तय । व्यत्याने. डितदाने केक्ष्यसि त्वं चाहमेव ।। । प्रतिपक्षे कथानकं, भग्ने घटे उत्तीर्णः, द्वाभ्यामपि त्वरितं त्वरितं कर्परैघृतं लातं, स्तोक नष्टं, स आभीरो भणति* विकिणगाणि. + मेप्पे. । पढिच्छेति. उत्त पि०. कतं. उसूरयं. अणाभागीणि संजुत्ताणि. || बारगो उदीण्णो. ॥१०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy