SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मए ण सुट्ट पणामितं, सावि भणति-मए ण सुट्ट गहियं । एवं आयरिएण आलावगे दिण्णे विणांसितो, पच्छा आयरिओ भणति-मा एवं कुट्टेहि, मया अणुवउत्तेण दिण्णो त्ति, सीसो भणति-मए ण सुङ गहितोत्ति । अहवा जहा आभीरो जाणति–एवड्डा धारा घडे माइत्ति, एवं आयरिओऽवि जाणति-एव९ आलावगं सक्केहिति गेण्हिउंति गाथार्थः ॥१३९॥ | इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरुपोद्घातदर्शनायाह उद्देसे १ निदेसे २ निग्गमे ३ खित्त ४ काल ५ पुरिसे ६अ। कारण ७ पचय ८ लक्खण ९ नए १० समोआरणा ११ ऽणुमए १२॥१४०॥ किं १३ काविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ केचिरं १९ हवइ कालं । कइ २० संतर २१ मविरहिअं २२ भवा २३ गरिस २४ फासण २५ निरुत्ती २६ ॥१४१॥ __ व्याख्या-उद्देशो वक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशन मुद्देशः-सामान्याभिधानं अध्ययनमिति, निर्देशन | 2 निर्देशः-विशेषाभिधानं सामायिकमिति, तथा निर्गमणं निर्गमः, कुतोऽस्य निर्गमणमिति वाच्यं, क्षेत्रं वक्तव्यं कस्मिन् मया न सुष्ठ अर्पित, साऽपि भणति-मया न सुष्ट गृहीतं । एवमाचार्येण आलापके दत्ते विनाशितः, पश्चादाचार्यो भणति-मैव कुट्टीः, मयाऽनुपयुक्तेन | | दत्त इति, शिष्यो भणति-मया न सुष्टु गृहीत इति । अथवा यथा आभीरो जानाति-एतावती धारा घटे माति इति, एवमाचार्योऽपि जानाति-एतावन्तं आलापकं शक्ष्यति ग्रहीतुमिति. *दिगि. + विणासेंते. माति. उद्देसे य. | मद्देशः समुदेशः. 60 dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy