________________
आवश्यक-
अविकलगोविक्किणगो इव अक्खेवणिण्णयपसंगपारगो तस्स सगासे सोयवं, सीसोऽवि जो अवियारियगाही पढमगोविकण
|हारिभद्रीगोब सो अजोग्गो इतरो जोग्गोत्ति १।
यवृत्तिः चंदणकथोदाहरणं-बारवईए वासुदेवस्स तिण्णि भेरीओ, तंजहा-संगामिआ उब्भुतिया कोमुतिया, तिण्णिवि गोसी-6 विभागः१ सचंदणमइयाओ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुवसमणी, तीसे उप्पत्ती कहिज्जइ-सक्को सुरमज्झे । वासुदेवस्स गुणकित्तणं करेति-अहो उत्तमपुरिसाणं गुणा, एते अवगुणं ण गेण्हति णीएण य ण जुज्झति, तत्थेगो देवो असद्दहतो आगतो, वासुदेवोऽवि जिणसगासं वंदओ पहिओ, सो अंतराले कालसुणयरूवं मययं विउबेति वावणं है दुब्भिगंधं, तस्स गंधेण सबो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणितं चणेण-अहो कालसुणगस्सेतस्स पंडुरा दंता सोहंति, देवो चिंतितो-सच्चं सच्चं गुणग्गाही। ततो वासुदेवस्स आसरयणं गहाय पधावितो, सो वंडुरापालएण णाओ, तेण|
रविकलगोविनायक इवाक्षेपनिर्णयप्रसङ्गपारगः तस्य सकाशे श्रोतव्यं, शिष्योऽपि योऽविचार्यवाही प्रथमगोविक्रायक इव सोऽयोग्यः, इतरो योग्य इति १२ चन्दनकन्थोदाहरणं-द्वारिकायां वासुदेवस्य तिस्रो भेयः, तद्यथा-संग्रामिकी आभ्युदयिकी कौमुदीकी, तिस्रोऽपि गोशीर्षचन्दनमय्यो देवतापरिगृहीताः; तस्य चतुर्थी भेरी अशिवोपशमनी, तस्या उत्पत्तिः कथ्यते-शक्रः सुरमध्ये वासुदेवस्य गुणकीर्तनं करोति-अहो उत्तमपुरुषाणां गुणाः, एते अवगुणं न गृहन्ति नीचेन च न युध्यन्ते, तत्रैको देवोऽश्रद्दधत् आगतः, वासुदेवोऽपि जिनसकाशं वन्दकः (वन्दनाय) प्रस्थितः, सोऽन्तराले कृष्णश्वरूपं मृतकं विकु|ति व्यापन्नं दुरभिगन्धं, तस्य गन्धेन सर्वो लोकः पराभन्नः, वासुदेवेन दृष्टः, भणितं चानेन-अहो कृष्णशुनः एतस्य पाण्डुरा दन्ताः शोभन्ते, देवश्चि-| |न्तितवान्-सत्यं सत्यं गुणग्राही । ततो वासुदेवस्याश्वरत्नं गृहीत्वा प्रधावितः, स मन्दुरापालकेन ज्ञातः, तेन * चिंतेति.
॥९७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org