SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिस्तव इत्यादि, गणनं परिसंख्यानं-एक द्वे त्रीणि चत्वारीत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा पूर्वपश्चादनानुपूर्वीभेदभिन्ना, तत्र सामायिक पूर्वानुपूर्व्या प्रथम, पश्चानुपूर्व्या षष्ठं, अनानुपूर्त्या त्वनियतं क्वचित्प्रथमं क्वचिद्वितीय इत्यादि । तत्रानानुपूर्वीणामयं करणोपायः-एकाद्यकोत्तरा विवक्षितपदानां स्थापना क्रियते, तत्र पदत्रयस्थापनैव द तावत्संक्षेपतः प्रदश्यते-सामायिक चतुर्विंशतिस्तवः वन्दनाध्ययनमिति । अत्र 'पुर्वाणुपुबि हेहा, समयाभेएण कुण जहाजेडं । उवरिमतुल्लं पुरओ नसेज पुबक्कमो सेंसे॥॥जहितंमिउनिक्खित्ते पुरओ सो चेव अंकविण्णासो । सो होइ समयभेदो वजेयवो पयत्तेणं ॥२॥ भावना क्षुण्णत्वान्न प्रतन्यते, नवरमागतंत्रयाणामतेषां षडङ्गा भवन्ति, अतश्चतस्रः खल्वनानुपूर्व्य इति । षण्णां तु पदानां सप्तविंशत्युत्तराणि भिकशतानि, अत्रापि सप्ताष्टादशोत्तराणि अनानुपूर्व्य इति । इदानीं नाम-प्रतिवस्तु नमनानाम, तच्चैकादि दशान्तं यथाऽनुयोगद्वारेषु तथा च वक्तव्यं, षडूनाम्नि त्ववतार:, तत्र षड् भावा औदयिकादयो निरूप्यन्ते, कक्षायोपशमिक एव सर्वश्रुतावतारः, तस्य क्षायोपशमिकत्वादिति । तथा प्रमाणं-द्रव्यादि प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रमेयभेदादेव चतूरूपं, तद्यथा-द्रव्यप्रमाणं १ क्षेत्रप्रमाणं २ कालप्रमाणं ३ भावप्रमाणं च ४, तत्र सामायिकं भावात्मकत्वाद् भावप्रमाणविषयं, तच्च भावप्रमाणं त्रिधा-गुणनय पूर्वानुपूर्वी (आदौ) अधः समया (संकेता) भेदेन कुरु यथाज्येष्ठम् । उपरितुल्यं पुरतः न्यस्येत् पूर्व (पूर्वानुपूर्वी) क्रमः शेषे (पश्चात् ।। यस्मिन्निक्षिप्ते पुरतः स एव अङ्कविन्यासः । स भवति समयभेदः वर्जयितव्यः प्रयनेन । २।(अनुयोगद्वारेषु) ०णामानयनाय कर. + सेसो. पदपदानामन्योऽन्याभ्यासेन. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy