SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आवश्यक एत्थोदाहरणाणि-एगे नगरे एगा मैरुगिणी, सा चिंतेति-कह धूयाओ सुहियाओ होजत्ति, ताए जेठिया धूआ सि- हारिभद्रीक्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिज्जसि, तिाए आहतो, सो तुट्ठो, पादं महिउमारद्धो, णहु दुक्खा- यवृत्तिः विअत्ति, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, ण एस तुज्झ किंची अवरज्झइत्ति । बीया सिक्ख विभागः१ विआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति-तुमंपि वीसत्था विहराहि, णवरं झिंखणओ एसुत्ति ।। 1 तईया सिक्खविआ, तीएवि आहतो, सो रहो, तेण दढं पिट्टिता धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए कथितं, पच्छा कहवि अणुगमिओ, एस अम्ह कुलधम्मोत्ति, धूआ य भणिआ जहा देवतस्स तस्स तहा8 वट्टिजासि, मा छड्डेहित्ति ॥ एगम्मि नगरे चउसठिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरंमि सबाओ, [पगईओ णियणियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वड्डईमाई, सो सो निययसिप्पं पसंसति, णाय-1 अत्रोदाहरणानि-एकस्मिन्नगरे एका ब्राह्मणी सा चिन्तयति-कथं दुहितरः सुखिताः भवेयुरिति, तया ज्येष्ठा दुहिता शिक्षिता यथा वरमायान्तं | मस्तके पाणिना आहन्याः, तयाऽऽहतः, स तुष्टः, पादं मर्दयितुमारब्धः नैव दुःखितेति, तया मात्रे कथितं, तया भण्यते-यत्कुरु (चिकीर्षसि) तत्कुरु | नैप तब (त्वयि ) किञ्चिदपराध्यति इति । द्वितीया शिक्षिता, तयाऽप्याहतः स झिवित्वा (प्रभाष्य) उपशान्तः, सा भणति-स्वमपि विश्वस्ता विहर, परं झिङ्खणकः (प्रभाषकः ) एष इति । तृतीया शिक्षिता, तयाऽप्याहतः, स रुष्टः, तेन दृढं पिहिता निर्धाटिता च, त्वमकुलपुत्री येवं करोपि, तया मात्रे कथित, | पश्चात् कथमपि अनुनीतः, एषः अस्माकं कुलधर्म इति, दुहिता च भणिता यथा दैवतस्य तथा तस्य वर्तेथाः, मा त्याक्षीत् इति ॥ एकस्मिन्नगरे चतुष्पष्टिकला| कुशला गणिका, तया परभावोपक्रमणनिमित्तं रतिगृहे सर्वाः प्रकृतयो निजनिजव्यापारं कुर्वत्य आलेखिताः, तत्र च यो यो वर्धक्यादिः, स स निजकं शिल्पं प्रशंसति, * बम्भिणी. + कि. तयादतो. एयस्स. तत्तिआ.1 0पुत्तिया तहा एयस्स. || एइ व. ॥५५॥ NAGAR dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy