________________
|भावो य सुअणुयत्तो भवइ, अणुयत्तिओ य उवयारं गाहिओ खद्धं खद्धं दवजातं वियरेइत्ति ऎसविअ अपसत्थो भावो.
वक्कमो॥ एगंमि णगरे । कोई राया अस्सवाहणियाए सहामञ्चेणं निग्गओ, तत्थ 1 से आसेण वच्चन्तेण खलिणे काईया |वोसिरिआ, खिल्लरं बद्धं, तं च पुढवीए थिरत्तणओ तहट्ठियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं च णेण-इह तलागं सोहणं हवइत्ति, न उण वुत्तं, अमच्चेण इंगियागारकुसलेण रायाणमणापुच्छिय महासरं खणाविरं |चेव, पालीए आरामा से पवरा कया, तेणं कालेणं । रण्णा पुणरवि अस्सवाहणिआए गच्छंतेण दिलु, भणियं च णकेण /इमं खणाविअं? अमच्चेण भणिअं-राय! तुब्भेहिं चेव, कहिं चिअ?, अवलोयणाए, - अहियपरितुढेणं संवड्डणा कया। एसविअ अप्पसत्थभावोवक्कमोत्ति ॥ उक्तः अप्रशस्तः, इदानी प्रशस्त उच्यते-तत्र श्रुतादिनिमित्तं आचार्यभावोपक्रमः प्रशस्त इति, आह-व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्यान
१ज्ञातभावश्च स्वनुवर्तनीयो भवति, अनुवृत्तश्च उपचारं ग्राहितः प्रचुरं प्रचुर द्रव्यजातं वितरतीति एषोऽपि चाप्रशस्तो भावोपक्रमः ॥ एकस्मिन्नगरे कश्चिद्राजाऽश्ववाहनिकया सहामात्येन निर्गतः, तत्र तस्याश्वेन बजता विषमभूमौ कायिकी (प्रश्रवणं) व्युत्सृष्टा, पल्वलं बद्धं (जातं ), तच्च पृथव्याः स्थिरत्वात् तथास्थितमेव राज्ञा प्रतिनिवर्तमानेन सुचिरं नियातं, चिन्तितं चानेन, इह तटाकः शोभनो भवति इति, न पुनरुक्तं, अमात्येन इङ्गिताकारकुशलेन राजानमनापृच्छय महत्सरः खानितमेव, पाल्यां आरामास्तस्य प्रवराः कृताः, तस्मिन्काले पुनरप्यश्ववाहनिकया गच्छता दृष्ट, भणितं चानेन केनेदं खानितं, अमात्येन भणितं, राजन् ! युष्माभिः, कथमेव, अवलोकनया, अधिकपरितुष्टेन संवर्धना कृता, एषोऽपि चाप्रशस्तभावोपक्रम इति । + एसोवि. + कोवि. य. तेणं समएणं एयं. ४ कहिए. = संवट्टणा. 8 अप्पसस्थो भा०
44%95455-5
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org