________________
आवश्यक- एत्थोदाहरणाणि-एगे नगरे एगा मैरुगिणी, सा चिंतेतिकहं धूयाओ सुहियाओ होजत्ति, ताए जेठिया धूआ सि- हारिभद्री
क्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिजसि, तिाए आहतो, सो तुट्ठो, पादं मदिउमारद्धो, णहु दुक्खा- | यवृत्तिः xविअत्ति, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, ण एस तुज्झ किंची अवरज्झइत्ति । बीया सिक्ख-18॥
विभागः१ |विआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति-तमंपि वीसत्था विहराहि, णवरं झिंखणओ एसुत्ति ।। P1 तईया सिक्खविआ, तीएवि आहतो, सो रुडो, तेण दढ पिट्टिता धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए
मायाए कथितं, पच्छा कहवि अणुगमिओ, एस अम्ह कुलधम्मोत्ति, धूआ य भणिआ जहा देवतस्स । तस्स तहा | वट्टिजासि, मा छडेहित्ति ॥ एगम्मि नगरे चउसहिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरंमि सवाओ| पगईओ णियणियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वाइमाई, सो सो निययसिप्पं पसंसति, णाय
अत्रोदाहरणानि-एकस्मिनगरे एका ब्राह्मणी सा चिन्तयति-कथं दुहितरः सुखिताः भवेयुरिति, तया ज्येष्ठा दुहिता शिक्षिता यथा वरमायान्तं | मस्तके पाणिना आहन्याः, तयाऽऽहतः, स तुष्टः, पादं मर्दयितुमारब्धः नैव दुःखितेति, तया मात्रे कथितं, तया भण्यते-यत्कुरु (चिकीर्षसि ) तस्कुरु | | नेप तव (त्वयि) किञ्चिदपराध्यति इति । द्वितीया शिक्षिता, तयाऽप्याहतः स झिजित्वा (प्रभाष्य) उपशान्तः, सा भणति-त्वमपि विश्वस्ता विहर, परं| | झिलणकः (प्रभाषकः ) एष इति । तृतीया शिक्षिता, तयाऽप्याहतः, स रुष्टः, तेन दृढ पिहिता निर्धाटिता च, त्वमकुलपुत्री यैवं करोषि, तया मान्ने कथितं, | पश्चात् कथमपि अनुनीतः, एषः अस्माकं कुलधर्म इति, दुहिता च भणिता यथा दैवतस्य तथा तस्य वर्तेथाः, मा त्याक्षीत् इति ॥ एकस्मिन्नगरे चतुष्पष्टिकला-1 कुशला गणिका, तया परभावोपक्रमणनिमित्तं रतिगृहे सर्वाः प्रकृतयो निजनिजव्यापार कुर्वत्य आलेखिताः, तत्र च यो यो वर्धक्यादिः, सस निजकं शिल्पं प्रशंसति, • बम्भिणी. + किह. ' तयाहतो. एयस्स. तत्तिा . 1.पुत्तिया / तहा एयस्स. || एइ व०
।॥ ५५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org