SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥ १२३॥ 'वेसावेंति, ततो मज्जणविहीए मज्जंति, गंधकासाइएहि अंगया।ई लूहेंति, सरसेणं गोसीसचंदणेणं समालहेंति, दिवाई देव दूसजुअलाइं नियंसंति, सवालंकारविभूसियाई करेंति, तओ उत्तरिल्ले कदलीघर चाउस्सालसीहासणे निसीयाविंति त ओ आभिओगेहिं चुल्लहिमवंताओ सरसाईं गोसीसचंदणकट्ठाई आणावेऊण अरणीए अरिंग उप्पाएंति, तेहिं गोसीसचंदणकट्ठेहिं अग्गि उज्जाति, अग्गिहोमं करेंति, भूइकम्मं करेंति, रक्खापोट्टलिअं करेंति, भगवओ तित्थंकरस्स कण्णमूलंसि दुवे पाहाणवट्टए टिंटियावेंति, भवउ २ भवं पवयाउएत्तिकट्टु भगवंतं तित्थकरं करतलपुडेण तित्थगरमातरं च बाहाए गहाय जेणेव भगवओ जम्मणभवणे जेणेव स यणिज्जे तेणेव उवागच्छंति, तित्थयरजणणिं सयणिज्जे निसियावेंति, भगवं तित्थयरं पास ठवेंति, तित्थकरस्स जणणिसहिअस्स नाइदूरे आगायमाणीओ चिट्ठति ॥ अमुमेवार्थमुपसंहरन्नाह— संवह मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करेंति एवं कुमारीओ ॥ ॥ १८८ ॥ १ सन्निवेशयन्ति, ततो मज्जनविधिना मज्जयन्ति, गन्धकाषायीभिरङ्गानि रूक्षयन्ति, सरसेन गोशीर्षचन्दनेन समालभन्ते, दिव्यानि देवदूष्ययुगलानि परिधापयन्ति, सर्वालङ्कारविभूषिते कुर्वन्ति, तत औत्तरे कदलीगृहचतुःशालसिंहासने [ निषादयन्ति तत आभियोगिकैः क्षुल्लक हिमवतः सरसानि गोशीर्षचन्दनकाष्ठानि आनाय्य अरणीतोऽग्निमुत्पादयन्ति तैगशीर्षचन्दनका धैरारामें उज्ज्वालयन्ति, अग्निहोमं कुर्वन्ति, भूतिकर्म कुर्वन्ति, रक्षापोहलिकां कुर्वन्ति, भगवतस्तीर्थकरस्य कर्णमूले द्वौ पाषाणवर्तुलौ आस्फालयन्ति, भवतु २ भवान् पर्वतायुष्क इतिकृत्वा भगवन्तं तीर्थंकरं करतलपुटेन तीर्थंकरमातरं च भुजयोगृहीत्वा यत्रैव भगवतो जन्मभवनं यत्रैव शयनीयं तत्रैवोपागच्छन्ति, तीर्थंकरजननीं शयनीये निषादयन्ति भगवन्तं तीर्थंकरं पार्श्वे स्थापयन्ति, तीर्थकरस्य जननीसहितस्य नातिदूरे आगायन्त्यस्तिष्ठन्ति । * निसियावेंति. + ०गंधकासाइए. f ०गायाई. तत्थ अभिओगिएहिं. वाससय० ॥ | मेरु अह उडलोभ चञ्चदिसिरुअगा उ अट्ट पत्ते । चडविदिसि मज्झरुयगा इति छप्पण्णा दिसिकुमारी ॥ १ ॥ सोपयोगा प्रक्षिप्ता. [] निवेशयन्ति Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥ १२३॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy