________________
गतार्था, द्वारयोजनामात्रं प्रदर्श्यते-'संवट्ट मेहे'ति संवर्तकं मेघम् उक्तप्रयोजनं विकुर्वन्ति, आदर्शकांश्च गृहीत्वा तिष्ठन्ति, भृङ्गारास्तालवृत्तांश्चेति, तथा चामरं ज्योतिः रक्षां कुर्वन्ति, एतत् सर्व दिक्कमार्य इति गाथार्थः॥ १८८॥
ततो सक्कस्स देविंदस्स णाणामणिकिरणसहस्सरंजिअं सीहासणं चलिअं, भगवं तित्थगरं ओहिणा आभोएति, सिग्धं पालएण विमाणेणं एइ, भगवं तित्थयरं जणाणिं च तिक्त्तो आयाहिणपयाहिणं करेइ, वंदई नमसइ वंदित्ता नमंसित्ता एवं वयासी-णमोऽत्थु ते रयणकुच्छिधारिए !, अहं णं सक्के देविंदे भगवओ आदितित्थगरस्स जम्मणमहिमं करेमि, तंण तुमे ण उवरुज्झियवंतिकट्ट ओसोयणिं दलयति, तित्थगरपडिरूवगं विउबति, तित्थयरमाउए पासे ठवेति, भगवं तित्थयरं करयलपुडेण गेण्हति, अप्पाणं च पंचधा विउबति-गहियजिणिंदो एक्को दोण्णि य पासंमि चामराहत्था ।गहिउज्जलायवत्तो ||| एक्को एकोऽथ वजधरो ॥१॥ ततो सक्को चउबिहदेवनिकायसहिओ सिग्धं तुरियं जेणेव मंदरे पबए पंडगवणे मंदरचूलियाए दाहिणेणं अइपंडुकंबलसिलाए अभिसेयसीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणे पुरच्छाभिमुहे निसीयति,
ततः शक्रस्य देवेन्द्रस्य नानामणिकिरणसहस्ररञ्जितं सिंहासनं चलितं, भगवन्तं तीर्थकरमवधिनाऽऽभोगयति, शीघ्रं पालकेन विमानेनायाति, भगवन्तं तीर्थकर जननी च त्रिकृत्व आदक्षिणप्रदक्षिणं करोति, वन्दते नमस्यति वन्दित्वा नमस्थित्वा एवमवादीत्-नमोऽस्तु तुभ्यं रनकुक्षिधारिके !, अहं शक्रो देवेन्द्रो भगवत आदितीर्थकरस्य जन्ममहिमानं करोमि, तत् त्वया नोपरोद्धव्यमितिकृत्वाऽवस्वापिनीं ददाति, तीर्थकरप्रतिरूपकं विकुर्वति, तीर्थकरमातुः पार्श्वे स्थापयति, भगवन्तं तीर्थकरं करतलपुटेन गृह्णाति, आत्मानं च पञ्चधा विकुर्वति-गृहीतजिनेन्द्र एको द्वौ च पार्श्वयोश्चामरहस्ती । गृहीतोज्ज्वलातपत्र एक एकोऽथ वज्रधरः ॥ १॥ ततः शक्रः चतुर्विधदेवनिकायसहितःशीघ्रं त्वरितं यत्रैव मन्दरे पर्वते पाण्डकवने मन्दरचूलिकाया दक्षिणेन अतिपाण्डकम्बलशिलायामभिषेक| सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासने पौरस्त्याभिमुखो निषीदति, * मायरुए.
JainEducationmentational
For Personal & Private Use Only
www.jainelibrary.org