________________
आवश्यक
हारिभद्री
यवृत्तिः
॥१२४॥
विभाग:१
एत्थ बत्तीसपि इंदा भगवओ पादसमीवं आगच्छंति, पढमं अच्चुयइंदोऽभिसेयं करेति, ततो अणु परिवाडीए जाव सक्को ततो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओ जम्मणाभिसेयमहिमाए निवत्ताए ताए सबिड्डीए चउविहदेवणिकायसहिओ तित्थंकरं घेत्तूण पडियागओ, तित्थगरपडिरूवं पडिसाहरइ, भगवं तित्थयरं जणणीए पासे ठवेइ, ओसोवणिं पडिसंहरइ, दिवं खोमजुअलं कुंडलजुअलं च भगवओ तित्थगरस्स ऊसीसयमूले ठवेति, एगं सिरिदामगंडं तवणिज्जुजललंबूसगं सुवण्णपयरगमंडियं नाणामणिरयणहारद्धहारउवसोहियसमुदयं भगवओ तित्थगरस्स उप्पिं उल्लोयगंसि नि क्खिवति, जे णं भगवं तित्थगरे अणिमिसाए दिहीए पेहमाणे सुहं सुहेणं अभिरममाणे चिट्ठति, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्णकोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं नंदाई बत्तीसं भद्दाई सुभगसोभग्गरूवजोवणगुणलावण्णं भगवतो तित्थकरस्स जम्मणभवणंमि साहरति, ततो सक्को अभिओगिएहिं देवेहिं महया महया सदेणं उग्घोसावेइ
BALASARAM
अत्र द्वात्रिंशदपि इन्द्रा भगवतः पादसमीपमागच्छन्ति, प्रथममच्युतेन्द्रोऽभिषेकं करोति, ततोऽनु परिपाट्या यावत् शक्रस्ततश्चमरादयः यावच्चन्द्रसूर्या इति, ततः शको भगवतो जन्माभिषेकमहिमनि निवृत्ते तया सर्वां चतुर्विधदेवनिकायसहितस्तीर्थकर गृहीत्वा प्रत्यागतः, तीर्थकरप्रतिरूपं प्रतिसंहरति, भगवन्तं तीर्थकरं जनन्याः पार्श्वे स्थापयति, अवस्वापिनी प्रतिसंहरति, दिव्यं क्षौमयुगलं कुण्डलयुगलं च भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, 8 एकं श्रीदामगण्डं तपनीयोज्वललम्बूसके सुवर्णप्रतरकमण्डितं नानामणिरत्रहारार्धडारोपशोभितसमदयं भगवतस्तीर्थकरस्योपरि उल्लोचे निक्षिपति, यद् भगवां-1| स्तीर्थकरोऽनिमेषया दृश्या प्रेक्षमाणः सुखंसुखेनाभिरममाणस्तिष्ठति, ततो वैश्रमणः शक्रवचनेन द्वात्रिंशतं हिरण्यकोटी: द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशत् नन्दासनानि द्वात्रिंशत् भद्रासनानि सुभगसौभाग्यरूपयौवनगुणलावण्यं भगवतस्तीर्थकरस्य जन्मभवने संहरति, ततः शक्र आभियोगिकैर्देवैर्महता महता शब्देनोघोषयति. *अभिनिक्खि०. +पेहमाणे पेहमाणे. + अभिभोगेहिं.
॥१२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org