SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ हंदि ! सुणंतु बहवे भवणवइवाणमंतरजोइसिअवेमाणिआ देवा य देवीओ य जे णं देवाणुप्पिआ! भगवओ तित्थगरस्स तित्थगरमाऊए वा असुभं मणं संपधारे ति, तस्स णं अजयमंजरीविव सत्तहा मुद्धाणं फुट्टउत्तिकट्ट घोसणं घोसावेइ, ततो णं भवणवइवाणमंतरजोइसियवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिम काऊण गता नंदीसरवरदीवं, तत्थ अट्ठाहिआमहिमाओ काऊण सए सए आलए पडिगतत्ति । जमणेत्ति गयं, इदानीं नामद्वार, तत्र भगवतो नामनिवन्धनं चतुर्विंशतिस्तवे वक्ष्यमाणं 'ऊरुसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो' इत्यादि, इह तु वंशनामनिवन्धनमभिधातुकाम आह देसूणगं च वरिसं सक्कागमणं च वंसठवणा य । आहारमंगुलीए ठवंति देवा मणुण्णं तु ॥ १८९॥ व्याख्या-देशोनं च वर्ष भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातं, तेन वंशस्थापना च कृता भगवत इति, सोऽयं ऋषभनाथः, अस्य गृहा वासे असंस्कृत आसीदाहार इति । किं च-सर्वतीर्थकरा एव बालभावे वर्तमाना न स्तन्योपयोगं कुर्वन्ति, किन्त्वाहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां च आहारमङ्गुल्यां नानारससमा हन्दि शृण्वन्तु बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्च देव्यश्च यो देवानुप्रिया ! भगवति तीर्थकरे तीर्थकरमातरि वा अशुभं मनः संप्रधारयति, तस्यार्यमञ्जरीव सप्तधा मूर्धा स्फुटवितिकृत्वा घोषणां घोषयति, ततो भवनपतिथ्यन्तरज्योतिष्कवैमानिका देवा भगवतस्तीर्थकरस्य जन्ममहिमानं |कृत्वा गता नन्दीश्वरवरद्वीपं, तनाष्टाहिकामहिमानं कृत्वा स्वके स्वके आलये प्रतिगता इति । जन्मेति गतम्. * ०धारेति. + ऋषभस्य. 1 गृहवासे. स्तनो.. Jain Education Internal oral For Personal & Private Use Only www. brary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy