SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ K हारिभद्रीयवृत्तिः विभागः१ तयुक्तं स्थापयन्ति देवा 'मनोज्ञं मनोऽनुकूलम् । एवमतिक्रान्तबालभावास्तु अग्निपक्कं गृह्णन्ति, ऋषभनाथस्तु प्रव्रज्यामप्र- आवश्यक-8 तिपन्नो देवोपनीतमेवाहारमुपभुक्तवान् इत्यभिहितमानुषङ्गिकमिति गाथार्थः ॥ १८९ ॥ प्रकृतमुच्यते-आह-इन्द्रेण ॥१२५॥ वंशस्थापना कृता इत्यभिहितं, सा किं यथाकथञ्चित् कृता आहोस्वित् प्रवृत्तिनिमित्तपूर्विकेति, उच्यते, प्रवृत्तिनिमित्त पूर्विका, न यादृच्छिकी, कथम् ?|सको वंसट्टवणे इक्खु अगू तेण हुंति इक्खागा । जं च जहा जंमि वए जोगं कासी य तं सव्वं ॥ १९०॥ ___ कथानकशेषम्-जीतमेतं अतीतपञ्चुप्पण्णमणागयाणं सक्काणं देविंदाणं पढमतित्थगराणं वंसठ्ठवणं करेत्तएत्ति, ततो तिदसजणसंपरिवुडो आगओ, कहं रित्तहत्थो पविसामित्ति महंत इक्खुलडिं गहाय आगतो। इओ य नाभिकुलकरो उसभसामिणा अंकगतेण अच्छइ, सक्केण उवागतेण भगवया इक्खुलठ्ठीए दिट्ठी पाडियत्ति, ताहे सक्केण भणियं-भयवं! किं इक्खू अगू-भायसि ?, ताहे सामिणा हत्थो पसारिओ हरिसिओ य, ततो सक्केण चिंतियं-जम्हा तित्थगरो इक्खू अहिलसइ, तम्हा इक्खागवंसो भवउ, पुवगा य भगवओ इक्खुरसं पिवियाइया तेण गोत्तं कासवंति । एवं सक्को वंसं ठाविऊण जीतमेतत् अतीतानागतवर्तमानानां शक्राणां देवेन्द्राणां प्रथमतीर्थकराणां वंशस्थापना कर्तुमिति, ततस्त्रिदशजनसंपरिवृत आगतः, कथं रिक्तहस्तः प्रविशामीति महतीं इक्षुयष्टिं गृहीत्वाऽऽगतः । इतश्च नाभिकुलकरो ऋषभस्वामिनाऽङ्कगतेन तिष्ठति, शक्र उपागते भगवतेक्षुयष्टौ दृष्टिः पातितेति, तदा शक्रेण भणितम्-भगवन् ! किमिटुं भक्षयसि ?, तदा स्वामिना हस्तः प्रसारितो हृष्टश्च, ततः शक्रेण चिन्तितम्-यस्मात् तीर्थकर इक्षुमभिलषति, तस्मादिक्ष्वाकुवंशो * भवतु, पूर्वजाश्च भगवत इक्षुरसं पीतवन्तस्तन गोत्रं काश्यपमिति । एवं शको वंश स्थापयित्वा *०पकमेव. + भक्खयसि. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy