________________
मज्झरुयगवत्थबाओ चत्तारि दिसाकुमारियँहाणाओ, तंजहा- रूयया रूययंसा, सुरूया रूयगावती ॥ तहेवागंतूण जाव ण उवरोहं गंतबंतिकट्टु भगवओ भवियजणकुमुयसंडमंडणस्स चउरंगुलवज्जं णाभिं कप्पेंति, वियरयं खणंति, णाभिं वियरए निहणंति, रयणाणं वैराण य पूरेंति, हरियालियाए य पीढं बंधेति, भगवओ तित्थयरस्स जम्मणभवणस्स पुरच्छिमदाहिणउत्तरेण तओ कदलीहरए विजवंति, तेसिं बहुमज्झदेसे तओ चंदसाले विउवंति, तेसिं बहुमज्झदेसे तओ सीहासणे विउवंति, भगवं तित्थयरं कर यलपरिग्गहिअं तित्थगरजणणिं च बाहाए गिहिऊण दाहिणिल्ले कदलीघरचाउस्साले सीहासणे निवेसिक सयपागसहस्सपागेहिं तिल्लेहिं अन्भंति, सुरभिणा गंधवट्टएण उचट्टिंति, ततो भगवं तित्थयरं करकमलजुअलरुद्धं काऊण तिहुयणनिव्वुइयरस्स जणणिं च सुइरं बाहाहिं गहाय पुरच्छिमिले कदलीघर चाउरसालसीहासणे सन्नि
१] मध्यरुचकवास्तव्याश्चतस्रो दिकुमारीप्रधानाः, तद्यथा - रुचका रुचकांशा, सुरुचा रुचकावती ॥ तथैवागत्य यावन्नोपरोधं गन्तव्यमितिकृत्वा भगवतो भव्यजन कुमुदण्डमण्डनस्य चतुरङ्गुलवजे नाभि कल्पयन्ति, विवरं खनन्ति, नाभि विवरे निम्नन्ति, रत्रैर्वजैश्च पूरयन्ति, हरितालिकया च पीठं बतन्ति, भगवतस्तीर्थकरस्य जन्मभवनाद् पूर्वदक्षिणोत्तरासु श्रीणि कदलीगृहाणि विकुर्वयन्ति तेषां बहुमध्यदेशे तिस्रश्चन्द्रशाला विकुर्वन्ति, तासां बहुमध्यदेशे श्रीणि सिंहासनानि विकुर्वन्ति भगवन्तं तीर्थकरं करतलपरिगृहीतं तीर्थंकरजननीं च बाहोः गृहीत्वा दाक्षिणात्ये कदलीगृहचतुःशाले सिंहासने निवेश्य शतपाकसहस्वपाक तैलैरभ्यङ्गयन्ति, सुरभिणा गन्धवर्त्तकेनोद्वर्त्तयन्ति, ततो भगवन्तं तीर्थंकरं करकमलयुगलरुद्धं कृत्वा त्रिभुवननिर्वृतिकरस्य जननीं च सुचिरं बाहुभ्यां गृहीत्वा पौरस्त्ये कदलीगृहचतुःशालसिंहासने * •मारीओ पहा० + पेढे f करकमल० + घरगे. लसीहा० $ निसियावेऊण. ६ सहरं. ★ भयं
छिन्दति.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org