________________
आवश्यक- भिक्खं पहिंडिओ, तत्थावरेतुं भगवतो रूवं काणच्छि अविरइयाओ णडेइ, जाओ तत्थ तरुणीओ ताओ हम्मति, ताहे
| हारिभद्री * निग्गतो। भगवं सुभोमं वचाइ, तत्थवि अतियओ भिक्खायरियाए, तत्थवि आवरेत्ता महिलाणं अंजलिं करेइ, पच्छा तेहिं यत्तिः ॥२१८॥
पिट्टिजति, ताहे भगवं णीति, पच्छा सुच्छेत्ता नाम गामो तहिं वच्चइ, जाहे अतिगतो सामी भिक्खाए ताहे इमो आवरेत्ता विभागः १ विडरुवं विउबइ, तत्थ हसइ य गायइ य अट्टहासे य मुंचति, काणच्छियाओ य जहा विडो तहा करेइ, असिठ्ठाणि य भणइ, तत्थवि हम्मइ, ताहे ततोवि णीतिमलए पिसायरूयं सिवरूवं हथिसीसए चेव । ओहसणं पडिमाए मसाण सको जयण पुच्छा ॥५०८॥
ततो मलयं गतो गाम, तत्थ पिसायरूवं विउबति, उम्मत्तयं भगवतो रूवं करेइ, तत्थ अविरइयाओ अवतासेइ गेण्हइ | तत्थ चेडरूवेहि छारकयारेहि भरिजइ लेड्डु(ह)एहिं च हम्मइ, ताणि य बिहावेइ, ततो ताणि छोडियपडियाणि नासंति तत्थ कहिते हम्मति, ततो सामी निग्गतो, हत्थिसीसं गामं गतो, तत्थ भिक्खाए अतिगयस्स भगवओ सिवरुवं विउबई
भिक्षा प्रहिण्डितः, तत्रावृत्य भगवतो रूपं काणाक्षोऽविरतिका बाधते,यास्तत्र तरुण्यस्ता नन्ति, तदा निर्गतः । भगवान् सुभौमं व्रजति, तत्रापि अति*गतो भिक्षाचर्यायै, तत्राप्यावृत्य महिलाभ्योऽञ्जलिं करोति, पश्चात्तैः पिठ्यते, तदा भगवान् निर्गच्छति, पश्चात् सुक्षेत्रनामा प्रामस्तत्र व्रजति, यदाऽतिगतः स्वामी
भिक्षायै तदाऽयमावृत्य विटरूपं विकुर्वति, तन्त्र हसति च गायति च अट्टाहासांश्च मुञ्चति, काणाक्षिणी च यथा विटस्तथा करोति, अशिष्टानि च भणति, तत्रापि | हन्यते, ततोऽपि निर्याति । ततो मलयं गतो प्राम,तत्र पिशाचरूपं विकुर्वति, उन्मत्तं भगवतो रूपं करोति, तत्राविरतिका अपत्रासयति गृहाति, तत्र चेटरूपैर्भसकचवर्षियते लेष्टुकैश्च हन्यते तानि च भापयते, ततस्तानि छोटितंपतितानि नश्यन्ति, तत्र कथिते हन्यते, ततः स्वामी निर्गतो, हस्तिशीर्ष प्रामं गतः, तत्र ४ भिक्षायै भतिगतस्य भगवतः शिव (भव्य) रूपं विकुर्वति. * एस्थवि प्र०.
SANSAMPUSKALAM
Jain Educati
onal
For Personal & Private Use Only
www.jainelibrary.org