SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ मारेमित्ति मुएइ वजसंनिभं जं मंदरंपि चूरेजा, तेण पहारेण भगवं ताव णिबुड्डो जाव अग्गनहा हत्थाणं, जाहे न सक्का तेणवि ताहे चिंतेति-न सक्का एस मारेउं, अणुलोमे करेमि, ताहे पभायं विउबइ, लोगो सबो चंकमिउं पवत्तो भणति-देवजगा! अच्छसि अज्जवि?, भयपि नाणेण जाणइ जहा न ताव पभाइ जाव सभावओ पभायंति, एस वीसइमो । अन्ने भणन्ति-तुट्ठोमि तुज्झ भगवं ! भण किं देमि? सग्गं वा ते सरीरं नेमि मोक्खं वा नेमि, तिण्णिवि लोए तुज्झ पादेहिं पाडेमि ?, जाहे न तीरइ ताहे सुहुयरं पडिनिवेसं गओ, कल्लं काहिति, पुणोवि अणुकड्डइवालय पंथे तेणा माउलपारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छित्ताए य विडरूवं ॥ ५०७॥ ततो सामी वालुगा नाम गामो तं पहाविओ, एत्थंतरा पंचचोरसए विउवति, वालुगं च जत्थ खुप्पइ, पच्छा तेहि माउलोत्ति वाहिओ पवयगुरुतैरेहिं सागयं च वजसरीरा दिति जहिं पचयावि फुट्टिजा, ताहे वालुयं गओ, तत्थ सामी मारयामीति मुञ्चति वनसन्निभं यन्मन्दरमपि चूरयेत् ,तेन प्रहारेण भगवान् तावत् ब्रूडितो यावदग्रनखा हस्तयोः,यदा न शक्तस्तेनापि तदा चिन्तयति-न शक्य एष मारयितुम् , अनुलोमान् करोमि, तदा प्रभातं विकुर्वति, लोकः सर्वश्चंक्रमितुं प्रवृत्तो भणति-देवार्य ! तिष्ठसि ? अद्यापि, भगवान् ज्ञानेन जानाति यथा न तावप्रभाति यावत्स्वभावतः प्रभातमिति, एष विंशतितमः । अन्ये भणन्ति-तुष्टोऽस्मि तुभ्यं भगवन् ! भण किं ददामि ? स्वर्ग वा ते शरीरं नयामि मोक्षं वा नयामि, त्रीनपि लोकान् तव पादयोः पातयामि, यदा न शक्नोति तदा सुष्टुतरं प्रतिनिवेशं गतः, कल्ये करिष्यति, पुनरप्यनुकर्षति । ततः स्वामी वालुका नाम ग्रामस्तं प्रधावितः, अत्रान्तरे पञ्च चौरशतानि विकुति, वालुकां च यत्र मज्ज्यते, पश्चात् तैर्मातुल इति वाहितः पर्वतगुरुतरैः स्वागतं वनशरीरा ददति, यन्त्र पर्वता अपि स्फुटेयुः, तदा वालुकां गतः, तत्र स्वामी. * तत्थंतरा प्र०. + सरीरेहिं कसाघाई व०प्र०. Jain Education Intemanona For Personal & Private Use Only Hinelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy