________________
हारिभद्रीयवृत्तिः विभागः१
आवश्यकता
जाहे न सका ताहे पिसायरूवं विउवति, जहा कामैंदेवे, तेण उवसग्गं करेई, जाहे न सक्का ताहे वग्घरूवं विउवति, सो
दाढहिं नखेहि य फालेइ, खारकाइएण सिंचति, जाहे न सक्का ताहे सिद्धत्थरायरूवं विउवति, सो कठ्ठाणि कलुणाणि ॥२१७॥
विलवइ-एहि पुत्त ! मा मा उज्झाहि, एवमादि विभासा, ततो तिसलाए विभासा, ततो सूर्य, किह ?, सो ततो खंधावार विउबति, सो परिपेरतेसु आवासिओ, तत्थ सूतो पत्थरे अलभंतो दोण्हवि पायाण मज्झे अग्गि जालेत्ता पायाण उवरि उक्खलियं काउं पयइओ, जाहे एएणवि न सका ततो पक्कणं विउबति, सो ताणि पंजराणि बाहुसु गलए कण्णेसु य ओलएइ, ते सउणगा तं तुंडेहिं खायंति विंधति सण्णं काइयं च वोसिरंति, ताहे खरवायं विउबेइ, जेण सक्का मंदरंपि चालेऊ, न पुण सामी विचल्द, तेण उप्पाडेत्ता उप्पाडेत्ता पाडेइ, पच्छा कलंकलियवायं विउबइ, जेण जहा चक्काइठ्ठगो तिहा भमाडेजइ, नंदिआपत्तो वा, जाहे एवं न सक्का ताहे कालचकं विउधति, तं घेत्तूणं उडे गगणतलं गओ, एत्ताहे
यदा न शक्तस्तदा पिशाचरूपं बिकुर्वति, यथा कामदेवे, तेनोपसर्ग करोति यदा न शक्तस्तदा व्याघ्ररूपं विकुर्वति, स दंष्ट्राभिनखैश्च पाटयति, | क्षारकायिक्या सिञ्चति, यदा न शक्तस्तदा सिद्धार्थराजरूपं विकुर्वति, स कष्टानि करुणानि विलपति-एहि पुत्र !मा मा उजली: एवमादिविभापा, ततखिशलया | विभाषा, ततः सूद, कथं, स तत:स्कन्धावार विकुर्वति, स पर्यन्तेषु परितः आवासितः,तत्र सूदः प्रस्तरानलभमानो द्वयोरपि पदोर्मध्येऽग्निं ज्वलयित्वा पदोरुपरि |पिठरिकां कृत्वा पक्तुमारब्धवान् , यदैतेनापि न शक्तस्ततश्चाण्डालं विकुर्वति, स तानि पञ्जराणि बाह्वोर्गले कर्णयोश्च उपलगयति, ते शकुनास्तं तुण्डैः खादन्ति | विध्यन्ति संज्ञां कायिकी च व्युत्सृजन्ति, तदा खरवातं विकुर्वति येन शक्यते मन्दरोऽपि चालयितुं, न पुनः स्वामी विचलति, तेनोत्पाव्य उत्पाव्य पातयति, |पश्चात्कलङ्कलिकावातं विकुर्वति, येन यथा चक्राविद्धः तथा भ्राम्यते नन्यायत्ततॊ वा, यदैवं न शक्तस्तदा कालचक्र विकुर्वति, तद्गृहीत्वोर्ध्व गगनतलं गतोऽधुना. * कामदेवो तवो उवसग्गं प्र०,
॥२१७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org