SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ चालिणी जारिसो कओ, तहवि भगवं न चालिओ, ताहे उइंसे वज्जतुंडे विउबइ, ते तं उइंसा वज्जतुंडा खाईति, जे एगेण |पहारेण लोहियं नीणिति, जाहे तहवि न सका ताहे उण्होला विउवति, उण्होला तेल्लपाइआओ, ताओ तिक्खेहिं तुंडेहि अतीव डसंति, जहा जहा उवसग्गं करेइ तहा तहा सामी अतीव झाणेण अप्पाणं भावेइ , जाहे तेहिं न सकिओ ताहे 8 विच्छुए विउवति, ताहे खायंति, जाहे न सका ताहे नउले विउवइ, ते तिक्खाहिं दाढाहिं डसंति, खंडखंडाई च अवऐति, पच्छा सप्पे विसरोसपुण्णे उग्गविसे डाहजरकारए, तेहिवि न सका, मूसए विउबइ, ते खंडाणि अवणेत्ता तत्थेव वोसिरंति मुत्तपुरीसं, ततो अतुला वेयणा भवति, जाहे न सका ताहे हत्थिरूवं विउबति, तेण हत्थिरूवेण सुंडाए गहाय सत्तहताले आगासं उक्खिवित्ता पच्छा दंतमुसलेहिं पडिच्छति, पुणो भूमीए "विंधति, चलणतलेहिं मलइ, जाहे न सको ताहे हत्थिणियारूवं विउबति, सा हत्थिणिया सुंडाएहि दंतेहिं विधइ फालेइ य पच्छा काइएण सिंचइ, ताहे चलणेहिं मलेइ चालनीसदृशः कृतः, तथापि भगवान चलति (चलितः,), तदा उइंशान् वज्रतुण्डान् विकुर्वति, ते तमुदंशा वव्रतुण्डाः खादन्ति, ये एकेन प्रहारेण रुधिरं निष्काशयन्ति, यदा तथापि न शक्तस्तदा घृतेलिका विकुर्वति, 'ढण्होला इति तैलपायिन्यः' तास्तीक्ष्णैस्तुण्डैरतीव दशन्ति, यथा यथोपसर्ग करोति तथा तथा स्वाम्यतीव ध्यानेनात्मानं भावयति, यदा तैर्न शकितस्ततो वृश्चिकान् विकुर्वति, तदा खादन्ति, यदा न शक्तस्तदा नकुलान् बिकुर्वति, ते तीक्ष्णाभिईष्ट्राभिर्दशन्ति, खण्डखण्डानि च अपनयन्ति, पश्चात् सन् विषरोषपूर्णान् उपविषान् दाहज्वरकारकान् , तैरपि न शक्तो मूषकान् विकुर्वति, ते सण्डाभ्यपनीय तत्रैव ग्युत्सूजन्ति मूत्रपुरीषं, ततोऽतुला वेदना भवति, यदा न शकितस्तदा हस्तिरूपं विकुर्वति, तेन हस्तिरूपेण शुण्डया गृहीत्वा सप्ताष्टतालानाकाशे उरिक्षप्य पश्चाद्दन्तमुशलाभ्यां प्रतीच्छति, पुनर्भूम्यां विध्यति, चरणतलैमर्दयति, यदा न शक्तस्तदा हस्तिनीरूपं विकुर्वति, सा हस्तिनी शुण्डाभिर्दन्तैर्विध्यति विदारयति च पश्चात्कायिकेन सिञ्चति, तदा चरणैर्मर्दयति, *उ बंधति. dain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy