SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आवश्यक | ॥२१६॥ उल्लवेइ, को माणुसो देवेण न चालिजइ?, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिहिइ-परनिस्साए भगवं तवो- हारिभद्रीकम्मं करेइ, एवं सो आगओ यवृत्तिः धूली पिवीलिआओ उहंसा चेव तहय उण्होला । विंळुय नउला सप्पा य मूसगा चेव अट्ठमगा ॥५०२॥5 विभाग:१ हत्थी हत्थीणिआओ पिसायए घोररूव वग्यो य । थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा ॥५०३ ॥ खरवाय कलंकलिया कालचक्कं तहेव य । पाभाइय उवसग्गे वीसइमो होइ अणुलोमो ॥५०४॥ सामाणिअदेवढि देवो दावेइ सो विमाणगओ। भणइ य वरेह महरिसि!निष्फत्ती सग्गमोक्खाणं ॥५०५॥ उवहयमइविण्णाणो ताहे वीरं बहु प्पैसाहेउं । ओहीए निज्झाइ झायइ छज्जीवहियमेव ॥५०६॥ ताहे सामिस्स उवरिं धूलिवरिसं वरिसइ, जाहे अच्छीणि कण्णा य सबसोत्ताणि पूरियाणि, निरुस्सासो जाओ, तेण सामी तिलतुसतिभागमित्तंपि झाणाओ न चलाइ, ताहे संतो तं तो साहरिता ताहे कीडिआओ विउबइ वजतुंडाओ, ताओ समंतओ विलग्गाओ खायंति, अण्णातो सोत्तेहिं अन्तोसरीरगं अणुपविसित्ता अण्णेणं सोएणं अतिंति अण्णेण णिति, ॥२१६॥ उलपति, को मनुष्यो देवेन न चाल्यते?, अहं चालयामि, तदा शक्रस्तं न वारयति, मा शासीत् परनिश्रया भगवान् तपःकर्म करोति, एवं स आगतः । तदा स्वामिन उपरि धूलिवर्षा वर्षयति, ययाऽक्षिणी कौँ च सर्वश्रोतांसि पूरितानि, निरुचासो जातः, तेन स्वामी तिलतुपन्निभागमानमपि ध्यानाच | | चलति, तदा श्रान्तस्तां ततः संहृत्य तदा कीटिका विकुर्वति वज्रण्डिकाः, ताः समन्ततो विलमाः खादन्ति, अन्यस्मात् श्रोतसोऽन्तःशरीरमनुप्रविश्यान्येन श्रोतसाऽतियान्ति (अन्येन निर्यान्ति ). * बहु सहावेउं प्र.. + जाव प्र०. चालिओ प्र.. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy