SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ MOSOSASSASSARISSA ततो सामी दढभूमि गओ, तीसे बाहिं पेढालं नाम उजाणं, तत्थ पोलासं चेइअं, तत्थ अट्टमेणं भत्तेणं एगराइयं पडिमं ठिओ, एगपोग्गलनिरुद्धदिट्ठी अणमिसनयणो, तत्थवि जे अचित्ता पोग्गला तेसु दिहिं निवेसेइ, सचित्तेहिं दिठिं अप्पाइजइ, जहासंभवं सेसाणिवि भासियवाणि, ईसिंपन्भारगओ-ईसिं ओणयकाओसको अ देवराया सभागओभणइ हरिसिओ वयणं। तिण्णिवि लोग समत्था जिणवीरमणं न चालेलं ॥४९८॥ इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अत्थाणीवरगओ हरिसिओ सामिस्स नमोकार काऊण भणति-अहो भगवं तेलोकं अभिभूअ ठिओ, न सक्का केणइ देवेण वा दाणवेण वा चालेसोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं । सामाणिअ संगमओ बेइ सुरिंदं पडिनिविट्ठो॥४९९॥ तेल्लोकं असमत्थंति पेहए तस्स चालणं काउं । अजेव पासह इमं ममवसगं भजोगतवं ॥५०॥ अह आगओ तुरंतो देवो सक्कस्स सो अमरिसेणं । कासी य हउवसग्गं मिच्छद्दिट्ठी पडिनिविट्ठो ॥५०१॥ इओ य संगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सो भणति-देवराया अहो रागेण , | ततः स्वामी दृढभूमिं गतः, तस्या बहिः पेढालं नामोद्यानं, तत्र पोलासं चैत्यं, तत्राष्टमेन भक्तेनैकरात्रिकी प्रतिमा स्थितः, एकपुद्गलनिरुद्धदृष्टिरनिमेपनयनः, तत्रापि येऽचित्ताः पुद्गलास्तेषु दृष्टिं निवेशयति, सचित्तेभ्यो दृष्टिं निवर्तयति, यथासंभवं शेषाण्यपि भाषितव्यानि, ईषत्प्रारभारगत ईषदवनतकायः । इतश्च शक्रो देवराजः भगवन्तमवधिनाऽऽभोग्य सभायां सुधर्मायामास्थानीवरगतो हृष्टः स्वामिन नमस्कृत्य (स्वामिने नमस्कारं कृत्वा )भणति-अहो भगवान् त्रैलोक्यमभिभूय स्थितः, न शक्यः केनचिद्देवेन वा दानवेन वा चालयितुम् । इतश्च संगमको नाम सौधर्मकल्पवासी देवः शक्रसामानिकोऽभवसिद्धिकः, स भणति-देवराजः अहो रागेण * चलेयं जे प्र०. *SPANSKA SKOG Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy