________________
AMANUSMALLAMAUSAMA
सागारियं च से कसाइययं करेइ ,जाहे पेच्छइ अविरइयं ताहे उद्यवेइ, पच्छा हम्मति, भगवं चिंतेति-एस अतीव गाढं उडाहं करेइ अणेसणं च, तम्हा गाम चेव न पविसामि बाहिं अच्छामि, अण्णे भणति-पंचालदेवरूवं जहा तहा विउधति, तदा किर उप्पण्णो पंचालो, ततो बाहिं निग्गओ गामस्स, जो महिलाजूहं तओ कसाइततेण अच्छति, ताहे किर ढोंढसिवा पवत्ता, जम्हा सक्केण पूइओ ताहे ठिआ, ताहे सामी एगंतं अच्छति, ताहे संगमओ उहसेइ-न सका तुम ठाणाओ चालेउं ?, पेच्छामि ता गाम अतीहि, ताहे सक्को आगतो पुच्छइ-भगवं ! जत्ता भे? जवणिज अवाबाहं फासुय-1 विहारं, वंदित्ता गओ| तोसलिकुसीसरूवं संधिच्छेओ इमोत्ति वज्झो य । मोएइ इंदालिउ तत्थ महाभूइलो नाम ॥ ५०९॥ ..
ताहे सामी तोसलिं गतो, बाहिं पडिमं ठिओ, ताहे सो देवो चिंतेइ,एस न पविसइ, एत्ताहे एत्थवि से ठियस्स करेमि उवसग्गं, ततो खुड्डगरूवं विउधित्ता संधि छिदइ उवकरणेहिं गहिएहिं धाडीए तओ सो गहितो भणति, मा मम हणह, १ सागारिकं (श्चिक) च तस्य कषावितं (स्तब्धं ) करोति, यदा प्रेक्षतेऽविरतिकां तदोत्थापयति, पश्चाद्धन्यते, भगवान् चिन्तयति-एषोऽतीव गाढमपभ्राजनां करोति अनेषणां च, तस्माहाममेव न प्रविशामि बहिस्तिष्ठामि, अन्ये भणन्ति-पञ्चालदेवरूपं यथा तथा विकुर्वति, तदा किलोपनः पञ्चालः, ततो बहिनिर्गतो प्रामात्, यतो महिलायूथं ततः कापायित केन तिष्ठति, तदा किल हेलना प्रवृत्ता, यस्मात् शक्रेण पूजितस्तस्मारिस्थता (निवृत्ता), तदा स्वाम्येकान्ते तिष्ठति, | तदा संगमकोऽपहसति-न शक्यस्त्वं स्थानाचालयितुं !, प्रेक्षे तावदाम याहि, तदा शक्र मागतः पृच्छति-भगवन् ! यात्रा भवतां ? यापनीयमव्याबाधं प्रासुकविहारः, वन्दित्वा गतः । तदा स्वामी तोसलिं गतः, बहिः प्रतिमया स्थितः, तदा स देवश्चिन्तयति-एष न प्रविशति, मधुनाऽत्रापि भस्थ स्थितस्य करोम्युपसर्ग, ततः क्षुहकरूपं विकुब्र्य सन्धि छिनत्ति उपकरणेषु गृहीतेषु धाब्या, ततः स गृहीतो भणति-मा मां वषिष्ट.
dan Education International
For Personal & Private Use Only
Homjainelibrary.org